________________
तिपूर्णाधर्मयुक्तं तृतीयं सानमाहिजइ, जे हमे मलमयत्ताए तमूत्ता
तदेवमेतत्स्थानं 'कैवलिकं प्रतिपूर्ण नैयायिकमित्यादि प्राग्वद्विपर्ययेण नेयं यावद्वितीयस्य स्थानस्य धार्मिकस्यैषः 'विभङ्गो विभागः॥॥ सूत्रकृताङ्गे
२ क्रिया२श्रुतस्कखरूपमाख्यातमिति ॥ साम्प्रतं धर्माधर्मयुक्तं तृतीय स्थानमाश्रित्याह
स्थानाध्य. न्धे शीला
अहावरे तच्चस्स हाणस्स मिस्सगस्स विभंगे एवमाहिज्जइ, जे इमे भवंति आरणिया आवसहिया गाम- मिश्रपक्षब कीयावृत्तिः णियंतिया कण्हुईरहस्सिता जाव ते तओ विप्पमुच्चमाणा भुजो एलमूयत्ताए तमूत्ताए पञ्चायंति, एस- धमेपक्षः
ठाणे अणारिए अकेवले जाव असबदुक्खपहीणमग्गे एगंतमिच्छे असाह, एस खलु तचस्स ठाणस्स मि- | ॥३२७॥
स्सगस्स विभंगे एवमाहिए ॥ सूत्रं ३४॥
अथापरस्तृतीयस्य स्थानस्य मिश्रकाख्यस्य 'विभङ्गो विभागः स्वरूपमाख्यायते । अत्र चाधर्मपक्षेण युक्तो धर्मपक्षो मिश्र || ४ इत्युच्यते, तत्राधर्मस्येह भूयिष्ठखादधर्मपक्ष एवायं द्रष्टव्यः, एतदुक्तं भवति यद्यपि मिथ्यादृष्टयः काश्चित्तथाप्रकारां प्राणातिपा-18 तादिनिवृत्तिं विदधति तथाप्याशयाशुद्धखादभिनवे पित्तोदये सति शर्करामिश्रक्षीरपानवदूषरप्रदेशवृष्टिवद्विवक्षितार्थासाधकलान्निरर्थकतामापद्यते, ततो मिथ्याखानुभावात् मिश्रपक्षोऽप्यधर्म एवावगन्तव्य इति । एतदेव दर्शयितुमाह-'जे इमे भवंती'त्यादि, |ये इमेऽनन्तरमुच्यमाना अरण्ये चरन्तीत्यारण्यिका:-कन्दमूलफलाशिनस्तापसादयो ये चावसथिकाः-आवसथो-गृहं तेन चर-| |न्तीत्यावसथिकाः-गृहिणः, ते च कुतश्चित् पापस्थानानिवृत्ता अपि प्रबलमिथ्यालोपहतबुद्धयः, ते यद्यप्युपवासादिना महता
॥३२७॥ कायक्लेशेन देवगतयः केचन भवन्ति तथापि ते आसुरीयेषु स्थानेषु किल्बिषिकेषुत्पद्यन्त इत्यादि सर्व पूर्वोक्तं भणनीयं यावत्ततवाच्युता मनुष्यभवं प्रत्यायाता एलमूकलेन तमोन्धतया जायन्ते । तदेवमेतत्स्थानमनार्यमकेवलम्-असंपूर्णमनैयायिकमित्यादि याव
ततो मिथ्याखानुभावात्यारण्यकाः कन्दमूला अपि प्रबला
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org