________________
देकान्त मिथ्याभतं सर्वथैतदसाध्विति, तृतीयस्थानस्य मिश्रकस्यायं 'विभङ्गो' विभागः खरूपमाख्यातमिति ॥ उक्तान्यधर्मधर्मम मिश्रस्थानानि, साम्प्रतं तदाश्रिताः स्थानिनोभिधीयन्ते यदिवा प्राक्तनमेवान्येन प्रकारेण विशेषिततरमुच्यते-तत्राद्यमधार्मिकस्थानकमाश्रित्याहअहावरे पढमस्स ठाणस्स अधम्मपक्खस्स विभंगे एवमाहिजइ-इह खलु पाईणं वा ४ संतेगतिया मणुस्सा भवंति-गिहत्था महिच्छा महारंभा महापरिग्गहा अधम्मिया अधम्माणुया(ण्णा) अधम्मिट्ठा अधम्मक्खाई अधम्मपायजीविणो अधम्मप(वि)लोई अधम्मपलजणा अधम्मसीलसमुदायारा अधम्मेणं चेव वित्तिं कप्पेमाणा विहरंति ॥ हण छिंद भिंद विगत्तगा लोहियपाणी चंडा रुद्दा खुद्दा साहस्सिया उक्कुंचणवंचणमायाणियडिकूडकवडसाइसंपओगबहुला दुस्सीला दुवया दुप्पडियाणंदा असाहू सवाओ पाणाइवायाओ अप्पडिविरया जावजीवाए जाव सवाओ परिग्गहाओ अप्पडिविरया जावज्जीवाए सवाओ कोहाओ जाव मिच्छादसणसल्लाओ अप्पडिविरया, सबाओ ण्हाणुम्मद्दणवण्णगगंधविलेवणसद्दफरिसरसरूवगंधमल्लालंकाराओ अप्पडिविरया जावज्जीवाए सबाओ सगडरहजाणजुग्गगिल्लिथिल्लिसियासंदमाणियासयणासणजाणवाहणभोगभोयणपवित्थरविहीओ अप्पडिविरया जावज्जीवाए सवाओ कयविक्कयमासद्धमा: सरूवगसंववहाराओ अप्पडिविरया जावजीवाए सवाओ हिरण्णसुवण्णधणधण्णमणिमोत्तियसंखसिलप्पवालाओ अप्पडिविरया जावजीवाए सवाओ कूडतुलकूडमाणाओ अप्पडिविरया जावज्जीवाए सवाओ
डिविरयापडिविरया, सरगहाओ आयाणंदा
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org