________________
सूत्रकृताङ्गे | मस्येति । एतद्विपरीतस्य तु विषयनिःस्पृहस्य इन्द्रियाननुकूलस्य परलोकभीरोः साधुप्रशंसावतः सदनुष्ठानरतस्यादक्षिणगामुकलं
२ क्रिया२ श्रुतस्क- सुदेवख शुक्लपाक्षिकखं तथा समानुपखायातस्य सुलभबोधिखमित्येवमादिकं सद्धर्मानुष्ठायिनः सर्व भवतीति ॥ साम्प्रतमुपसं-18
स्थानाध्य० न्धे शीला-1 | जिघृक्षुराह-इत्येतस्य पूर्वोक्तस्य स्थानस्य ऐश्वर्यलक्षणस्य शृङ्गारमूलस्य सांसारिकस्य परित्यागबुया एके केचन विपर्यस्तमतयः अधार्मिककीयावृत्तिः
पापण्डिकोत्थानेनोत्थिताः परमार्थमजानाना 'अभिगिज्झंतित्ति आभिमुख्येन 'लुभ्यन्ते लोभवशगा भवन्तीत्यर्थः। तथा ॥३२६॥
एके केचन साम्प्रतक्षिणस्तस्मात्स्थानादनुपस्थिता गृहस्था एव सन्तः 'अभिझंझ'त्ति झञ्झा-तृष्णा तदातुराः सन्तोऽर्थेष्व-18 18 त्यर्थ लुभ्यन्ते, यत एवमतोऽदः स्थानमनार्यानुष्ठानपरखादनार्य महापुरुषानुचीर्ण न भवति, तथा न विद्यते केवलमस्मिन्नित्यके|वलम्-अशुद्धमित्यर्थः, तथेतरपुरुषाचीर्णखादपरिपूर्ण सद्गुणविरहात्तुच्छमित्यर्थः, तथा न्यायेन चरति नैयायिकं न नैयायिकमनयायिकम्-असन्यायवृत्तिकमित्यर्थः, तथा 'रगे लगे संवरणे' शोभनं लगनं-संवरणं इन्द्रियसंयमरूपं सल्लगस्तद्भावः सल्ल| गवं न विद्यते सल्लगखमस्मिन्नित्यसल्लगलम् इन्द्रियासंवरणरूपमित्यर्थः, यदिवा शल्यवच्छल्य-मायानुष्ठानमकार्य तद्गायति| कथयतीति, तच्छल्यगं यत्परिज्ञानं तन्नात्रेत्यशल्यगखमिति, तथा न विद्यते सिद्धेः-मोक्षस्य विशिष्टस्थानोपलक्षितस्य मार्गो
यसिंस्तदसिद्धिमार्ग, तथा न विद्यते मुक्तेः-अशेषकर्मप्रच्युतिलक्षणाया मार्गः-सम्यग्दर्शनज्ञानचारित्रात्मको यसिंस्तदमुक्तिमार्ग, | तथा न विद्यते परिनिवृतेः-परिनिर्वाणस्यात्मस्वास्थ्यापत्तिरूपस्य मार्गः-पन्था यमिन् स्थाने तदपरिनिर्वाणमार्ग, तथा न विद्यते ॥३२६॥ | सर्वदुःखाना-शारीरमानसानां प्रक्षयमार्गः सदुपदेशात्मको यस्मिंस्तदसर्वदुःखप्रक्षीणमार्ग, कुत एवंभूतं तत्स्थानमित्याशङ्कयाह|| 'एगते'त्यादि, एकान्तेनैव तत्स्थानं यतो मिथ्याभूतं-मिथ्याखोपहतबुद्धीनां यतस्तद्भवत्यत एवासाधु असद्वृत्तखात्, न ह्ययं स-118
en Education in
For Personal & Private Use Only
www.jainelibrary.org.