________________
299990000000
शतच्यादिरवेणोदारान्मानुष्यकान् भोगभोगान्भुञ्जानो 'विहरति' प्रविचरति विजृम्भतीत्यर्थः॥ तस्य च कचित्प्रयोजने समुत्पन्ने
सति एकमपि पुरुषमाज्ञापयतो यावच्चवारः पञ्च वा पुरुषा अनुक्ता एव समुपतिष्ठन्ते, ते च किं कुर्वाणाः ?, एतद्वक्ष्यमाणमृचुः, तद्यथा-भण-आज्ञापय स्वामिन् ! धन्या वयं येन भवताऽप्येवमादिश्यन्ते, किं कुर्म इत्यादि सुगम, यावद्धृदयेप्सितमिति, तथा किं च 'ते' युष्माकम् 'आस्यकस्य' मुखस्य 'खदते' स्वादु प्रतिभाति ?, यदिवा यदेवास्य-भवदीयास्यस्य स्रवति| निर्गच्छति तदेव वयं कुर्म इति । तथा 'तमेवे'त्यादि, तमेव राजानं तथा क्रीडमानं दृष्ट्वा अन्येऽनार्या एवं वदन्ति, तद्यथादेवः खल्वयं पुरुषः, तथा 'देवस्नातको' देवश्रेष्ठो बहूनामुपजीव्यः, तथा तमेवं साम्प्रतेक्षितयाऽसदनुष्ठायिनं दृष्ट्वा 'आर्या' विवेकिनः सदाचारवन्त एवं ब्रुवते, तद्यथा-अभिक्रान्तक्रूरकर्मा खल्वयं पुरुषो, हिंसादिक्रियाप्रवृत्त इत्यर्थः, तथा धूयते| रेणुवद्वायुना संसारचक्रवाले भ्राम्यते येन तद्भूतं-कर्म, औणादिको नक्प्रत्ययः, अतीव-प्रभूतं धूतम्-अष्टप्रकारं कर्म यस्य सोऽतिधूतः, तथाऽतीवात्मनः पापैः कर्मभिः रक्षा यस्य सोऽत्यात्मरक्षः, तथा दक्षिणस्यां दिशि गमनशीलो दक्षिणगामुकः, इद-18 मुक्तं भवति-यो हि क्रूरकर्मकारी साधुनिन्दापरायणस्तद्दाननिषेधकः स दक्षिणगामुको भवति-दाक्षिणात्येषु नरकतिर्यग्मनुष्याम| रेषु उत्पद्यते, तादृग्भूतश्चायमतो दक्षिणगामुक इत्युक्तं, इदमेवाह-'नेरइए' इत्यादि, नरकेषु भवो नारकः, कृष्णः पक्षोऽस्या|स्तीति कृष्णपाक्षिकः, तथा आगामिनि काले नरकादुद्वत्तो दुर्लभबोधिकश्चायं बाहुल्येन भविष्यति, इदमुक्तं भवति–दिक्षु मध्ये दक्षिणा दिग् अशस्ता, गतिषु नरकगतिः, पक्षयोः कृष्णपक्षः, तदस्य विषयान्धस्येन्द्रियानुकूलवर्तिनः परलोकनिस्पृहमतेः साधुप्रद्वेषिणो दानान्तरायविधायिनो दिगादिकमशस्तं दर्शितम् , अन्यदपि यदशस्तं तिर्यग्गत्यादिकमबोधिलाभादिकं च तद्योजनीय
a92550sasa99999929202020
0000
Jain Education International
For Personal & Private Use Only
www.janelibrary.org