________________
सूत्रकृताङ्गे दहेत् । शेषं पूर्ववत् ॥ अपिच-अथैकः कश्चित्केनचिदादानेन कुपितो गृहपत्यादेः संबन्धि कुण्डलादिकं द्रव्यजातं स्वयमेवाप-8|२ क्रिया२ श्रुतस्क- हरेदवशिष्टं पूर्ववत् ॥ साम्प्रतं पाखण्डिकोपरि कोपेन यत्कुर्यात्तद्दर्शयितुमाह-अथैकः कश्चित्वदर्शनानुरागेण वा वादपरा- स्थानाध्य. न्धे शीला-1 | जितो वाऽन्येन वा केनचिनिमित्तेन कुपितः सन्नेतत्कुर्यादित्याह-तद्यथा-श्राम्यन्तीति श्रमणास्तेषामन्येषामपि तथाभूतानां अधपक्षः कीयावृत्तिः | केनचिदादानेन कुपितः सन् दण्डकादिकमुपकरणजातमपहरेत् अन्येन वा हारयेदन्यं वा हरन्तं समनुजानीयात् इत्यादि पूर्व॥३२४॥
|वत् ॥ एवं तावद्विरोधिनोऽभिहिताः, साम्प्रतमितरेऽभिधीयन्ते-अथैकः कश्चित् दृढमूढतया 'नो वितिगिंछइत्ति 'न| विमर्षति' न मीमांसते, यथाऽनेन कृतेन ममामुत्रानिष्टफलं स्यात् , तथा मदीयमिदमनुष्ठानं पापानुबन्धीत्येवं न पर्यालोचयति, तद्भावापन्नश्च यत्किञ्चनकारितया इहपरलोकविरोधिनीः क्रियाः कुर्यात् , एतदेवोद्देशतो दर्शयति-तद्यथा-गृहपत्यादेनिनिमित्त| मेव-तत्कोपमन्तरेणैव स्वयमेवात्मनाऽग्निकायेन-अग्निनौषधी:-शालिव्रीह्यादिकाः ध्मापयेत्-दहेत् तथाऽन्येन दाहयेद्दहन्तं &च समनुजानीयादित्यादि । तथेहामुत्र च दोषापर्यालोचको निस्त्रिंशतया गृहपत्यादिसंबन्धिनां क्रमेलकादीनां जङ्घादीनव॥४|| यवांश्छिन्द्यात् ॥ तथा शाला दहेत् ॥ तथा गृहपत्यादेः संवन्धि कुण्डलमणिमौक्तिकादिकमपहरेत् ॥ तथा श्रमणब्राह्मणा-18
दीनां दण्डादिकमुपकरणजातमपहरेदित्येवं प्राक्तना एवालापका आदानकपितस्य येभिहितास्त एव तदभावेनाभिधातव्या1% || इति ॥ साम्प्रतं विपर्यस्तदृष्टयः आगाढमिथ्यादृष्टयोऽभिधीयन्ते अथैकः कश्चिदभिगृहीतमिथ्यादृष्टिरभद्रकः साधुप्रत्यनी-1| ॥३२४॥
| कतया श्रमणादीनां निर्गच्छतां प्रविशतां वा खतश्च निर्गच्छन् प्रविशन् वा नानाविधैः पापोपादानभूतैः कर्मभिरात्मानमुप-10 इ ख्यापयिता भवतीति, एतदेव दर्शयति-'अथवे'त्ययमुत्तरापेक्षया पक्षान्तरोपग्रहार्थः, कचित्साधुदर्शने सति मिथ्याखोपहतह-15
मध्यादृष्टयोऽभिधीयन्ते अथक नानाविधः पापोपादानभूतः मध्यासोपहतह
Jain Education International
For Personal & Private Use Only
www.iainelibrary.org