________________
0
जीलिकस्तन् लपि प्राणिद्रोहका कः कश्चित्प्रकृयाबदाक्रुष्टो निन्दिता अथवा खलखलाभा
प्राणिव्यापादनप्रतिज्ञां विधायोद्यच्छत इति दर्शयति । अथैकः कश्चिन्मांसादनेच्छया व्यसनेन क्रीडया कुपितो वा पर्षदो मध्यादभ्युत्थायैवंभूतां प्रतिज्ञां विदध्यात्-यथाऽहम् 'एनं वक्ष्यमाणं प्राणिनं हनिष्यामीति प्रतिज्ञा कृखा पश्चात्तित्तिरादिकं हन्ता भेत्ता छेत्तेति ताच्छीलिकस्तृन् लुट्प्रत्ययो वा, तस्य वा हन्तेत्यादि, यावदात्मानं पापेन कर्मणा ख्यापयिता भवतीति ।। | इह चाधर्मपाक्षिकेष्वभिधीयमानेषु सर्वेऽपि प्राणिद्रोहकारिणः कथञ्चिदभिधातव्याः, तत्र पूर्वमनपराधक्रुद्धा अभिहिताः, साम्प्रतमपराधक्रुद्धान् दर्शयितुमाह-'से एगइओ इत्यादि, अथैकः कश्चित्प्रकृत्या क्रोधनोऽसहिष्णुतया केनचिदादीयत इत्यादानशब्दादिकं कारणं तेन विरुद्धः समानः परस्यापकुर्यात् , शब्दादानेन तावत्केनचिदाक्रुष्टो निन्दितो वा वाचा विरुध्येत, रूपादानेन तु बीभत्सं कश्चन दृष्ट्वाऽपशकुनाध्यवसायेन कुप्येत, गन्धरसादिकं खादानं मूत्रेणैव दर्शयितुमाह-अथवा खलस्य-कुथितादिविशिष्टस्य दानं खलस्य वाऽल्पधान्यादेर्दानं खलदानं तेन कुपितः, अथवा सुरायाः स्थालक-कोशकादि तेन विवक्षितलाभा-18
भावात् कुपितः गृहपत्यादेरेतत् कुर्यादित्याह-स्वयमेवाग्निकायेन-अग्निना तत्सस्यानि-खलकवर्तीनि शालिबीह्यादीनि 'ध्मापये। IS दहेदन्येन वा दाहयेद्दहतो वाऽन्यान्समनुजानीयादित्येवमसौ महापापकर्मभिरात्मानमुपख्यापयिता भवतीति । साम्प्रतमन्येन
प्रकारेण पापोपादानमाह-अथैकः कश्चित्केनचित्तु खलदानादिनाऽऽदानेन गृहपत्यादेः कुपितस्तत्संबन्धिन उष्ट्रादेः स्वयमेवआत्मना परश्वादिना 'घूरीया(रा)ओ'त्ति जङ्घाः खलका वा 'कल्पयति' छिनत्ति अन्येन वा छेदयति अन्यं वा छिन्दन्तं समनुजा
नीते, इत्येवमसावात्मानं पापेन कर्मणोपाख्यापयिता भवति ॥ किञ्च-अथैकः कश्चित्केनचिनिमित्तेन गृहपत्यादेः कुपितस्तत्सं४बन्धिनामुष्ट्रादीनां शाला-गृहाणि 'कंटकबोंदियाए'त्ति कण्टकशाखाभिः 'प्रतिविधाय' पिहिता स्थगिखा खयमेवाग्निना
eatreedesesekseeeeeeeeese
992999999900
dain Education International
For Personal & Private Use Only
www.janelibrary.org