________________
सूत्रकृताङ्गे
२ श्रुतस्क न्धे शीलाङ्कीयावृत्तिः
॥३२३॥
कयकोउयमंगलपायच्छित्ते सिरसा पहाए कंठेमालाकडे आविद्धमणिसुवन्ने कप्पियमालामउली पडिबद्धसरीरे वग्घारियसोणिसुत्तगमल्लदामकलावे अहतवत्थपरिहिए चंदणोक्खित्तगायसरीरे महतिमहालिया - ए कूडागारसालाए महतिमहालयंसि सीहासणंसि इत्थीगुम्मसंपरिवुडे सधराइएणं जोइणा झियायमाणं महयायनगीयवाइयतंतीतलतालतुडियघणमुइंगपडुपवाइयरवेणं उरालाई माणुस्सगाई भोगभोगाईं भुंजमाणे विहरइ, तस्स णं एगमवि आणवेमाणस्स जाव चत्तारि पंच जणा अवत्ता चेव अन्भुति, भणह देवाणुप्पिया ! किं करेमो ? किं आहरेमो ? किं उवणेमो ? किं आचिट्ठामो ! किं भे हियं इच्छियं ? किं मे आसगस्स सयइ ?, तमेव पासित्ता अणारिया एवं वयंति - देवे खलु अयं पुरिसे, देवसिणाए खलु अयं पुरिसे, देवजीवणिजे खलु अयं पुरिसे, अन्नेवि य णं उवजीवंति, तमेव पासित्ता आरिया वयंति-अभिकंतकूरकम्मे खलु अयं पुरिसे अतिधुने अइयायरक्खे दाहिणगामिए नेरइए कण्हपक्खि आगमिस्साणं दुल्लहबोहियाए यावि भविस्सइ ॥ इच्चेयस्स ठाणस्स उट्टिया वेगे अभिगिज्झंति अणुट्टिया वेगे अभिगिज्झति अभिझंझाउरा अभिगिज्झति, एस ठाणे अणारिए अकेवले अप्पडिपुन्ने अणेयाउए असंसुद्धे असलगत्तणे असिद्धिमग्गे अमुत्तिमग्गे अनिवाणमग्गे अणिज्जाणमग्गे असवदुक्खपहीमग्गे एगंतमिच्छे असाहु एस खलु पढमस्स ठाणस्स अधम्मपक्खस्स विभंगे एवमाहिए ॥ सूत्रं ३२ ॥ अयं चात्र पूर्वस्माद्विशेषः - पूर्वत्र वृत्तिः प्रतिपादिता प्रच्छन्नं वा प्राणव्यपरोपणं कुर्यात्, इह तु कुतश्चिनिमित्तात्साक्षाञ्जनमध्ये
Jain Education International
For Personal & Private Use Only
२ क्रियास्थानाध्य० अधर्मपक्षे
भोगिनः
॥३२३॥
www.jainelibrary.org