________________
सूत्रकृताङ्गे २ श्रुतस्कन्धे शीलाकीयावृत्तिः ॥३१७॥
esedeseseseseseses
प्रथमसमये बद्धस्पृष्टा द्वितीयसमये उदिता वेदिता निर्जीर्णा भवति, 'सेयकाले'त्ति आगामिनि तृतीयसमये तत्कर्मापेक्षयाऽकर्म- २ क्रिया| तापि च भवति, एवं तावद्वीतरागस्येर्याप्रत्ययिक कर्म 'आधीयते' संबध्यते । तदेतत्रयोदशं क्रियास्थानं व्याख्यातं । ये पुन- स्थानाध्य० |स्तेभ्योऽन्ये प्राणिनस्तेषां सांपरायिको बन्धः, ते तु यानि प्रागुक्तानीर्यापथवानि द्वादश क्रियास्थानानि तेषु वर्तन्ते तेषां च १३ इयोपतद्वर्तिनामसुमतां मिथ्याखाविरतिप्रमादकषाययोगनिमित्तः सांपरायिको बन्धो भवति, यत्र च प्रमादस्तत्र कषाया योगाश्च निय
|थिकक्रिया |माद्भवन्ति, कषायिणश्च योगाः, योगिनस्वेते भाज्याः, तत्र प्रमादकषायप्रत्ययिको बन्धोऽनेकप्रकारस्थितिः, तद्रहितस्तु केवल-18 | योगप्रत्ययिको द्विसमयस्थितिरेवेर्याप्रत्ययिक इति स्थितम् ॥ एतानि त्रयोदश क्रियास्थानानि न भगवद्वर्धमानस्वामिन8 वोक्तानि अपि खन्यैरपीत्येतद्दर्शयितुमाह-'से बेमी'त्यादि, सोऽहं ब्रवीमीति, यत्प्रागुक्तं तद्वा ब्रवीमीति, तद्यथा ये तेतिक्रान्ता
ऋषभादयस्तीर्थकृतो ये च वर्तमानाः क्षेत्रान्तरे सीमन्धरस्वामिप्रभृतयो ये चागामिनः पद्मनाभादयोऽर्हन्तो भगवन्तः सर्वेऽपि ते पूर्वोक्तान्येतानि त्रयोदश क्रियास्थानान्यभाषिपुः भाषन्ते भाषिष्यन्ते च । तथा तत्स्वरूपतस्तद्विपाकतश्च प्ररूपितवन्तः प्ररूपयन्ति | प्ररूपयिष्यन्ति च । तथैतदेव त्रयोदशं क्रियास्थानं सेवितवन्तः सेवन्ते सेविष्यन्ते च, यथा हि जम्बूद्वीपे मूर्यद्वयं तुल्यप्रकाशं | भवति यथा वा सदृशोपकरणाः प्रदीपास्तुल्यप्रकाशा भवन्ति एवं तीर्थकृतोऽपि निरावरणखात कालत्रयवर्तिनोऽपि तुल्योपदेशा भवन्ति ।। साम्प्रतं त्रयोदशसु क्रियास्थानेषु यन्नाभिहितं पापस्थानं तद्विभणिपुराह
॥३१७॥ ___ अदुत्तरं च णं पुरिसविजयं विभंगमाइक्खिस्सामि, इह खलु णाणापण्णाणं णाणाछंदाणं णाणासीलाणं
१.रः स्थितितः प्र० । २ 'मिथ्या न भाषामि विशालनेत्रे ।' इति वत्परस्मै ।
dan Education International
For Personal & Private Use Only
www.jainelibrary.org