SearchBrowseAboutContactDonate
Page Preview
Page 637
Loading...
Download File
Download File
Page Text
________________ जाणादिट्ठीणं णाणारूईणं जाणारंभाणं णाणाज्झवसाणसंजुत्ताणं णाणाविहपावसुयज्झयणं एवं भवइ, तंजहा-भोमं उप्पायं सुविणं अंतलिक्खं अंगं सरं लक्खणं वंजणं इत्थिलक्खणं पुरिसलक्खणं हयलक्षणं गयलक्खणं गोणलक्खणं मिंढलक्खणं कुक्कडलक्खणं तित्तिरलक्खणं वगलक्खणं लावयलक्षणं चक्कलक्खणं छत्तलक्षणं चम्मलक्खणं दंडलक्खणं असिलक्खणं मणिलक्खणं कागिणिलक्षणं सुभगाकरं दुब्भगाकरं गम्भाकरं मोहणकरं आह्वणिं पागसासणिं दवहोम खत्तियविजं चंदचरियं सूरचरियं सुक्कचरियं बहस्सइचरियं उक्कापायं दिसादाहं मियचक्कं वायसपरिमंडलं पंसुवुद्धिं केसवुद्धिं मंसबुडिं रुहिरवुद्धिं वेतालिं अद्धवेतालिं ओसोवणिं तालुग्घाडणिं सोवागिं सोवरिं दामिलिं कालिंगिं गोरिं गंधारि ओवनणिं उप्पयणिं जंभणि थंभणि लेसणिं आमयकरणिं विसल्लकरणिं पक्कमणिं अंतद्वाणिं आयमिणिं, एवमाइआओ विजाओ अन्नस्स हेउं पउंजंति पाणस्स हेउं पउंजंति वत्थस्स हे पजति लेणस्स हेर्ड पउंजंति सयणस्स हेउं पउंजंति, अन्नसिं वा विरूवरूवाणं कामभोगाण हे पउंजंति, तिरिच्छं ते विजं सेवेति, ते अणारिया विप्पडिवन्ना कालमासे कालं किच्चा अन्नयराइं आसुरियाई किब्बिसियाइं ठाणाई उववत्तारो भवंति, ततोऽवि विप्पमुचमाणा भुज्जो एलमूयताए तमअंधयाए पञ्चायति ॥ सूत्रं ३०॥ ___ अमात्रयोदशक्रियास्थानप्रतिपादनादुत्तरं यदत्र न प्रतिपादितं तदधुनोत्तरभूतेनानेन सूत्रसंदर्भण प्रतिपाद्यते, यथाऽऽचारे प्रथ| मश्रुतस्कन्धे यन्नाभिहितं तदुत्तरभूताभिश्चलिकाभिः प्रतिपाद्यते, तथा चिकित्साशास्त्रे मूलसंहितायां श्लोकस्थाननिदानशारीरचि-161 ceaeesecedeseeeeeeeeeee Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600218
Book TitleSutrakritangasutram
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages856
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy