________________
सूत्रकृताङ्गे २ श्रुतस्कन्धे शीलाकीयावृत्तिः ॥३१६॥
यपुंछणं गिण्हमाणस्स वा णिक्खिवमाणस्स वा जाव चक्खुपम्हणिवायमवि अस्थि विमाया सुहमा कि
२ क्रियारिया ईरियावहिया नाम कजइ, सा पढमसमए बद्धा पुट्ठा बितीयसमए वेइया तइयसमए णिजिण्णा सा
IN स्थानाध्य० बद्धा पुट्ठा उदीरिया वेइया णिजिण्णा सेयकाले अकम्मे यावि भवति, एवं खलु तस्स तप्पत्तियं सावजं
१३ ईयोपति आहिज्जइ, तेरसमे किरियहाणे ईरियावहिएत्ति आहिजइ ॥ से बेमि जे य अतीता जे य पडुपन्ना जे
|थिकक्रिया य आगमिस्सा अरिहंता भगवंता सत्वे ते एयाई चेव तेरस किरियहाणाइंभासिंसु वा भासेंति वा भासिस्संति वा पन्नविंसु वा पन्नविंति वा पन्नविस्संति वा, एवं चेव तेरसमं किरियट्ठाणं सेविंसु वा सेवंति वा सेविस्संति वा ॥ सूत्रं २९॥ अथापरं त्रयोदशं क्रियास्थानमीर्यापथिक नामाख्यायते, ईरणमीर्या तस्यास्तया वा पन्था ईर्यापथस्तत्र भवमीर्यापर्थिकम् , एतच्च शब्दव्युत्पत्तिनिमित्तं, प्रवृत्तिनिमित्तं खिदं सर्वत्रोपयुक्तस्याकषायस्य समीक्षितमनोवाकायक्रियस्य या क्रिया तया यत्कमे |S | तदीयोपथिक, सेव वा क्रिया ईर्यापथिकेत्युच्यते । सा कस्य भवति ? किंभता वा? कीदृकर्मफला वा ? इत्येतद्दशयितुमाह'इह खलु' इत्यादि, 'इह' जगति प्रवचने संयमे वा वर्तमानस्य खलुशब्दोऽवधारणेऽलङ्कारे वा आत्मनो भाव आत्मखं तदथेमात्मखार्थ संवृतस्य मनोवाकायैः, परमार्थत एवंभूतस्यैवात्मभावोऽपरस्य बसंवृतस्यात्मत्वमेव नास्ति, सद्भूतात्मकायर्याकरणात् , तदेव-18|॥३१६॥ . १०पथः स विद्यते यस्य साधोरप्रमत्तस्य तदीर्या ( स ई-पथिकः तस्येदमीर्या० ) प्र० प्रवृत्त्यपेक्षया साध्वेतत् ।
eseaeoeaeeeeeeeeeeeecti
Jain Education Interational
For Personal & Private Use Only
wwwbar og