________________
अपि किल्बिषिकेषु स्थानेघूत्पत्स्यन्ते, तसादपि स्थानादायुषः क्षवाद्विप्रमुच्यमानाः-च्युताः किल्विषबहुलास्तत्कर्मशेषेणैलवन्मूका | एलमकास्तद्भावनोत्पद्यन्ते, किल्बिषिकस्थानाच्युतः समनन्तरभवे वा मानुषसमवाप्य यथैलको मूकोऽव्यक्तवान भवति एवमसावप्प
व्यक्तवाक् समुत्पद्यत इति । तथा 'तमूयत्ताए'त्ति तमस्लेन-अत्यन्तान्धतमसत्वेन जात्यन्धतया अत्यन्ताज्ञानावृततया वा तथा 1 जातिमूकलेनापगतवाच इह प्रत्यागच्छन्तीति । तदेवंभूतं खलु तेषां तीथिकानां परमार्थतः सावद्यानुष्ठानादनिवृत्तानामाधाकर्मा-10
दिप्रवृत्तेस्तत्प्रायोग्यभोगभाजां 'तत्प्रत्ययिक' लोभप्रत्ययिकं सावनं कर्माधीयते । तदेतल्लोभप्रत्ययिक द्वादशं क्रियास्थानमाख्या-10 तमिति ॥ साम्प्रतमेतेषां द्वादशानामप्युपसंहारार्थमाह-'इतिः' उपप्रदर्शने 'एतानि' अर्थदण्डादीनि लोभप्रत्ययिकक्रियास्थानपर्यवसानानि द्वादशापि क्रियास्थानानि कर्मग्रन्थिद्रावणाद्रवः-संयमः स विद्यते यस्यासौ द्रविको मुक्तिगमनयोग्यतया वा द्रव्यभूतः श्रमणः-साधुः, तमेव विशिनष्टि-मा वधीरित्येवं प्रवृत्तिर्यस्यासौ माहनस्तेनैव एतद्गुण विशिष्टेनैतानि सम्यग्यथावस्थितवस्तुखरूपनिरूपणतो मिथ्यादर्शनाश्रितानि संसारकारणानीतिकृता ज्ञपरिज्ञया ज्ञातव्यानि प्रत्याख्यानपरिशया परिहर्तव्यानि भवन्तीति ॥
अहावरे तेरसमे किरियहाणे इरियावहिएत्ति आहिज्जइ, इह खल्लु असताए संवुडस्स अणगारस्स इरियासमियस्स भासासमियस्स एसणासमियस्स आयाणभंडमत्तणिक्वेवणासमियस्स उच्चारपासवणखेलसिंघाणजल्लपारिट्ठावणियासमियस्स मणसमियस्स पयसमियस्स कायसमियस्स मणगुत्तस्स वयगुस्सस्स कायगुत्तस्स गुतिंदियस्स गुत्तबंभयारिस्स आउ गच्छमाणस्स आउत्तं चिट्ठमाणस्स आउत्सं णिसीधमाणस्स आउसं तुयहमाणस्स आउत्तं भुंजमाणस्स आउत्तं भासमाणस्स आउत्तं वत्थं पडिग्गहं कंबलं पा
Jain Education International
For Personal & Private Use Only
www.janelibrary.org