________________
SOOOOO
१२
सूत्रकृताङ्गे ग्राह्योऽन्ये तु शूद्राग्राह्या इति, किंबहुनोक्तेन ?, नाहमुपद्रावयितव्यो-जीवितादपरोपयितव्योऽन्ये तु अपरोपयितव्या इति । तदेवं १२ क्रिया२श्रुतस्क- तेषां परपीडोपदेशनतोऽतिमूढतयाऽसंबद्धप्रलापिनामज्ञानावृतानामात्मभरीणां विषमदृष्टीनां न प्राणातिपातविरतिरूपं व्रतमस्ति, स्थानाध्य० न्यू शीलाई अस्य चोपलक्षणार्धखात् मृषावादादत्तादानविरमणाभावोऽप्यायोज्यः । अधुना खनादिभवाभ्यासाहुस्त्यजखेन प्राधान्यात् स्त्रेणै
लोभक्रिया कीयावृत्तिः
IS वाब्रह्माधिकृत्याह-'एवमेवे'त्यादि, 'एवमेव' पूर्वोक्तेनैव कारणेनातिमूढखादिना परमार्थमजानानास्ते तीर्थिकाः स्त्रीप्रधानाः ॥३१५॥
कामाः स्वीकामाः यदिवा स्त्रीषु कामेषु च-शब्दादिषु मूर्छिता गृद्धा ग्रथिता अध्युपपन्नाः, । अत्र चात्यादरख्यापनार्थ प्रभूतप| र्यायग्रहणम् , एतच्च स्त्रीषु शब्दादिषु च प्रवर्तनं प्रायः प्राणिनां प्रधानं संसारकारणं, तथा चोक्तम्-"मूलमेयमहम्मस्स, महा-8
दोससमुस्सय' मित्यादि, इह च स्त्रीसङ्गासक्तस्यावश्यंभाविनी शब्दादिविषयासक्तिरित्यतः स्त्रीकामग्रहणं, तत्र चाऽऽसक्ता यावन्तं || कालमासते तत्सूत्रेणैव दर्शयति-यावद्वर्षाणि चतुष्पश्चषड्दशकानि, अयं च मध्यमकालो गृहीतः, एतावत्कालोपादानं च सामि
प्रायक, प्रायस्तीर्थिका अतिक्रान्तबयस एव प्रव्रजन्ति, तेषां चैतावानेव कालः संभाव्यते, यदिवा मध्यग्रहणात्तत ऊर्ध्वमधश्च गृह्यते | इति दर्शयति-तसाच्चोपात्तादल्पतरः प्रभूततरो वापि कालो भवति । तत्र च ते त्यक्खापि गृहवासं 'भुक्त्वा भोगभोगानं इति स्त्रीभोगे सति अवश्यं शब्दादयो भोगाः भोगभोगास्तान् भुक्खा, ते च किल वयं प्रबजिता इति, न य भोगेभ्यो विनिवृत्ताः, | यतो मिथ्यादृष्टितयाज्ञानान्धवात्सम्यग्विरतिपरिणाम [ब्रन्थानं ९५०० ] रहिताः, ते चैवंभूतपरिणामाः स्वायुषः क्षये ॥३१५॥ | कालमासे कालं कृखा विकृष्टतपसोऽपि सन्तोऽन्यतरेष्वासुरिकेषु किल्विषिकेषु स्थानेघृत्पादयितारो भवन्ति, ते घज्ञानतपसा मृता
१ मूले व्यत्ययेन । २ मूलमेतदधर्मस्य महादोषसमुच्छ्रयं ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org