________________
सूत्रकृताङ्गे २ श्रुतस्कन्धे शीलाकीयावृत्तिः ॥३१०॥
eceseseeeeeeeeeeee
योगत्रिककरणत्रिकेण मृषावादं वदतस्तत्प्रत्ययिक सावद्यं कर्म 'आधीयते' संबध्यते, तदेतत्पष्ठं क्रियास्थानं मृषावादप्रत्यायकमाख्यातमिति ॥
स्थानाध्य० अहावरे सत्तमे किरियट्ठाणे अदिन्नादाणवत्तिएत्ति आहिजइ, से जहाणामए केइ पुरिसे आयहेडं वा
मृषावादाजाव परिवारहेउं वा सयमेव अदिन्नं आदियइ अन्नेणवि अदिग्नं आदियावेति अदिन्नं आदियंतं अन्नं
ध्यात्मिक
दण्डा समणुजाणइ, एवं खलु तस्स तप्पत्तियं सावजंति आहिजइ, सत्तमे किरियट्ठाणे अदिन्नादाणवत्तिएत्ति आहिए ॥ सूत्रम् २३ ॥
अथापरं सप्तमं क्रियास्थानमदत्तादानप्रत्ययिकमाख्यायते, एतदपि प्राग्वन्नेयं, तद्यथा नाम कश्चित्पुरुष आत्मनिमित्तं यावत्परिवारनिमित्तं परद्रव्यमदत्तमेव गृह्णीयादपरं च ग्राहयेगृहन्तमप्यपरं समनुजानीयादित्येवं तस्यादत्तादानप्रत्ययिकं कर्म संबध्यते ।।४|| इति सप्तमं क्रियास्थानमाख्यातमिति ॥
अहावरे अट्ठमे किरियट्ठाणे अज्झत्थवत्तिएत्ति आहिजइ, से जहाणामए केइ पुरिसे णत्थि णं केइ किंचि विसंवादेति सयमेव हीणे दीणे दुढे दुम्मणे ओहयमणसंकप्पे चिंतासोगसागरसंपविढे करतलपल्हत्थमुहे अदृज्झाणोवगए भूमिगयदिहिए झियाइ, तस्स णं अज्झत्थया आसंसइया चत्तारि ठाणा एव- ॥३१०॥ माहिज्जइ (जंति), तं०-कोहे माणे माया लोहे, अज्झत्थमेव कोहमाणमायालोहे, एवं खलु तस्स तप्पत्तियं सावजंति आहिज्जइ, अट्ठमे किरियहाणे अज्झस्थवत्तिएत्ति आहिए ॥ सूत्रम् २४ ॥
eseeeeeeeeeeeee
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org