SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ esese. सूत्रकृताङ्गं न निषिध्यते इतिश्लोकार्थः॥१॥तदेवं पञ्चभूतास्तित्वादिवादिनिरासं कृत्वा यतैर्नियतिवादिभिराश्रीयते तच्छ्लोकद्वयेन दर्शयितुमाह || १ समया. उद्देशः२ शोलान तं सयं कडं दुक्खं, कओ अन्नकडं च णं ? । सुहं वा जई वा दुक्खं, सेहियं वा असेहियं ॥ २॥ | उद्देश नियतित्तियुतं ॥ सयं कडं न अण्णेहि, वेदयंति पुढो जिया । संगइअं तं तहा तेसिं, इहमेगेसि आहिअं ॥३॥ वाद: ॥३०॥ । यत् तैः प्राणिभिरनुभूयते सुखं दुःखं स्थानविलोपनं वा न तत् 'स्वयम्' आत्मना पुरुषकारेण 'कृतं' निष्पादितं दुःखमिति कारणे कार्योपचारात् दुःखकारणमेवोक्तम् , अस्य चोपलक्षणत्वात् सुखाद्यपि ग्राह्यं, ततश्चेदमुक्तं भवति–योऽयं सुखदुःखानुभवः स पुरुषकारकृतकारणजन्यो न भवतीति, तथा कुतः 'अन्येन' कालेश्वरस्वभावकर्मादिना च कृतं भवेत् 'ण'मित्यलङ्कारे तथाहियदि पुरुषकारकृतं सुखाद्यनुभूयेत ततः सेवकवणिकर्षकादीनां समाने पुरुषाकारे सति फलप्राप्तिवैसदृश्यं फलाप्राप्तिश्च न भवेत् , कस्यचित्तु सेवादिव्यापाराभावेऽपि विशिष्टफलावाप्तिदृश्यत इति, अतो न पुरुषकारात्किञ्चिदासाद्यते, किं तर्हि ?, नियतेरेवेति, |एतच्च द्वितीयश्लोकान्तेऽभिधास्यते नापि कालः कर्ता, तस्यैकरूपत्वाजगति फलवैचित्र्यानुपपत्तेः, कारणभेदे हि कार्यभेदो भवति नाभेदे, तथाहि-अयमेव हि भेदो भेदहेतुर्वा घटते यदुत विरुद्धधर्माध्यासः कारणभेदश्च, तथेश्वरकर्तृकेपि सुखदुःखे न भवतः, यतोऽसावीश्वरो मूर्तोऽमूर्तो वा ?, यदि मूर्तस्ततः प्राकृतपुरुषस्येव सर्वकर्तृवाभावः, अथामूर्तस्तथा सत्याकाशस्येव सुतरां निष्क्रिK|| यत्वम् , अपिच-यद्यसौ रागादिमांस्ततोऽस्मदाद्यव्यतिरेकाद्विश्वस्याकतेव, अथासौ 'विगतरागस्ततस्तत्कृतं सुभगदुर्भगेश्वरदरिद्रादि ||ST जगद्वैचित्र्यं न घटां प्राश्चति, ततो नेश्वरः कर्तेति, तथा स्वभावस्थापि सुखदुःखादिकर्तृत्वानुपपत्तिः, यतोऽसौ खभावः Jain Education in For Personal & Private Use Only IMinelibrary.org
SR No.600218
Book TitleSutrakritangasutram
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages856
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy