SearchBrowseAboutContactDonate
Page Preview
Page 602
Loading...
Download File
Download File
Page Text
________________ देवीति । अथ पुनरेवं जानीयादित्याति यस्य चार्थाय' यतते वाह दिपाकनिवर्तनं कृत सूत्रकृताले गृहीतं स्यात् , तदेवं दोषदुष्टं च ज्ञाखा खयं न भुञ्जीत नाप्यपरेण भोजयेत् न च भुञ्जानमपरं समनुजानीयादित्येवं दुष्टाहारदोषा- पौण्डरी२ श्रुतस्क-1| निवृत्तो भिक्षुर्भवतीति ॥ अथ पुनरेवं जानीयादित्यादि, तद्यथा-विद्यते तेषां गृहस्थानामेवंभूतो वक्ष्यमाणः 'पराक्रमः' सामर्थ्य-13 काध्य० न्धे शीला- | माहारनिवर्तनं प्रत्यारम्भस्तेन च यदाहारजातं निर्वर्तितं 'यस्य चार्थाय' यत्कृते तत् 'चेतित'मिति दत्तं निष्पादितं 'स्याद' अहिंसापकीयावृत्तिः भवेत् , यत्कृते च तनिष्पादितं तत्स्वनामग्राहमाह, तद्यथा-आत्मनः स्वनिमित्तमेवाहारादिपाकनिर्वर्तनं कृतमिति, तथा पुत्राद्यर्थ रिभावना साधोः ॥३०॥ यावदादेशाय-आदिश्यते यसिन्नागते संभ्रमेण परिजनस्तदासनदानादिव्यापारे स आदेशः-प्राघूर्णकस्तदर्थ वा पृथक्प्रहेणार्थ विशिष्टाहारनिर्वर्तनं क्रियते, तथा श्यामा-रात्रिस्तस्यामशनमाशः श्यामाशस्तदर्थ, प्रातरशनं प्रातराशः-प्रत्यूषस्येव भोजनं तदर्थ | 'सन्निधिसंनिचयो' विशिष्टाहारसंग्रहस्य संचयः क्रियते । अनेन चैतत्प्रतिपादितं भवति-बालवृद्धग्लानादिनिमित्तं प्रत्यूषादिसमयेष्वपि भिक्षाटनं क्रियते, तस्य चायमभिहितः संभवः, स च 'संनिधिसंचय' इहैकेषां मानवानां भोजनार्थं भवति, तत्र भिक्षुरुद्यतविहारी परकृतपरनिष्ठितमुद्गमोत्पादनैषणाशुद्धमाहारमाहरेत् , अत्र च परकृतपरनिष्ठिते चखारो भङ्गाः, तद्यथा-तस्य कृतं | तस्यैव च निष्ठितं, तस्य कृतमन्यस्य निष्ठितम् , अन्यस्य कृतं तस्यैव निष्ठितम्, अन्यस्य कृतमन्यस्य निष्ठितमित्ययं. चतुर्थो भङ्गः। | सूत्रेणोपात्तः, अयं च शुद्धो द्वितीयश्च अन्यस्य निष्ठितखात, तत्राधाकर्मोदेशिकादय उद्गमदोषाः पोडश तथोत्पादनादोषा धात्री| इत्यादिकाः षोडशैव तथैषणादोषाः शङ्कितादयो दश, एवमेभिचिखारिंशद्दोष रहितखाच्छुद्धं, तथा शस्त्रम्-अम्यादिकं तेनातीतं ॥३०॥ प्रासुकीकृतं 'शस्त्रपरिणामित मिति शस्त्रेण खकायपरकायादिना निर्जीवीकृतं वर्णगन्धरसादिभिश्च परिणमितं, हिंसां प्राप्तं हिं१ आदिशब्दस्य प्रकारार्थत्वाद् दुहितृस्नुषाः, यावच्छन्दश्च धाव्याद्यर्थम् । २ ०शनासनदा० प्र० । ३ समुदायस्य । Deeeeeeeeeeeeeeeeeee ekeeeeeeeeeeeeeeeeeeeeks Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600218
Book TitleSutrakritangasutram
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages856
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy