SearchBrowseAboutContactDonate
Page Preview
Page 592
Loading...
Download File
Download File
Page Text
________________ वं, अंजू एते अणुवरहणावि सारंभा सपरिग्गाहाणं वा ६ जाव सूत्रकृताङ्गे २ श्रुतस्कन्धे शीलाकीयावृत्तिः ॥२९५॥ तहा पुवं, अंजू एते अणुवरया अणुवट्ठिया पुणरवि तारिसगा चेव ॥ जे खलु गारत्था सारंभा सपरिग्ग- १पौण्डरीहा, संतेगतिया समणा माहणावि सारंभा सपरिग्गहा, दुहतो पावाई कुवंति इति संखाए दोहिवि अंते- काध्य हिं अदिस्समाणो इति भिक्खू रीएज्जा ॥ से बेमि पाईणं वा ६ जाव एवं से परिणायकम्मे, एवं से ववे पञ्चमस्य यकम्मे, एवं से विअंतकारए भवतीति मक्खायं ॥ (सूत्रं १४) साधोर्लो___ 'इह' अस्मिन् संसारे खलुर्वाक्यालङ्कारे गृहम्-अगारं तत्र तिष्ठन्तीति गृहस्थाः, ते च सहारम्भण-जीवोपमर्दकारिणा कनिश्रा वर्तन्त इति सारम्भाः , तथा सह परिग्रहेण-द्विपदचतुष्पदधनधान्यादिना वर्तन्त इति सपरिग्रहाः, न केवलं त एव अन्येऽपि | 'सन्ति' विद्यन्ते एके केचन 'श्रमणा:' शाक्यादयः, ते च पचनपाचनाद्यनुमतेः सारम्भा दास्यादिपरिग्रहाच सपरिग्रहाः, तथा ब्राह्मणाश्चैवंविधा एव, एतेषां च सारम्भकवं स्पष्टतरं सूत्रेणैव दर्शयति य इमे प्राग्व्यावर्णितास्त्रसाः स्थावराश्च प्राणिनस्तान् वयमेव-अपरप्रेरिता एव समारभन्ते, तदुपमर्दकं व्यापार स्वत एव कुर्वन्तीत्यर्थः, तथा अन्यांश्च समारम्भयन्ति समारम्भं कुर्वतथान्यान् समनुजानन्ति ॥ तदेवं प्राणातिपातं प्रदर्श्य भोगाङ्गभूतं परिग्रहं दर्शयितुमाह-'इह खलु' इत्यादि, इह खलु गृहस्थाः सारम्भाः सपरिग्रहाः सन्ति श्रमणा ब्राह्मणाच, ते च सारम्भपरिग्रहत्वात किं कुर्वन्तीति दर्शयति-य इमे प्रत्यक्षाः कामप्रधाना||॥२९५॥ भोगाः कामभोगाः काम्यन्त इति कामाः-स्त्रीगात्रपरिष्वङ्गादयो भुज्यन्त इति भोगाः-स्रक्चन्दनवादित्रादयः, त एते सचि|त्ताः-सचेतना अचेतना वा भवेयुः, तदुपादानभूता वाऽथाः, तांश्च सचित्तानचित्तान्वार्थान् 'ते' कामभोगाथिनो गृहस्थादयः। | खत एव परिगृह्णन्ति अन्येन च परिग्राहयन्ति अपरं च परिगृण्हन्तं समनुजानत इति ॥ साम्प्रतमुपसंजिघृक्षुराह-'इह खलु' dalin Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600218
Book TitleSutrakritangasutram
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages856
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy