________________
Secesskceseseseseeeeeees
भवइ, किण्हा केसा पलिया भवंति, तंजहा-जंपि य इमं सरीरगं उरालं आहारोवइयं एयंपि य अणुपुवेणं विप्पजहियवं भविस्सति, एयं संखाए से भिक्खू भिक्खायरियाए समुट्ठिए दुहओ लोगं जाणेजा, तं०-जीवा चेव अजीवा चेव, तसा चेव थावरा चेव ।। (सूत्रम् १३)
यादृक्कामभोगेष्वसक्तः सन्नन्तरा नोऽवसीदति पद्मवरपौण्डरीकोद्धरणाय च समर्थो भवति तदेतदहं ब्रवीमीति । अस्य चार्थ28 स्योपदर्शनाय प्रस्तावमारचयन्नाह-प्राचीनादिकामन्यतरां दिशमुद्दिश्यैके केचन मनुष्याः सन्ति' भवन्ति, तद्यथा-आर्या आर्यदेशो-18
त्पन्ना मगधादिजनपदोद्भवाः, तथा 'अनार्याः' शकयवनादिदेशोद्भवाः, तथा च 'उच्चैर्गोत्रोद्भवा' इक्ष्वाकुहरिवंशादिकुलोद्भवाः, तथा 'नीचैर्गोत्रोद्भवा' वर्णापसदसंभूताः, तथा 'कायवन्तः' प्रांशवः, तथा 'हखा' वामनकादयः, तथा 'सुवर्णा दुर्वर्णाः | सुरूपा दूरूपा वा एके केचन कर्मपरवशा भवन्ति, तेषां चार्यादीनां 'ण' मिति वाक्यालङ्कारे क्षेत्राणि' शालिक्षेत्रादीनि 'वास्तुनि' खातोच्छ्रितादीनि तानि 'परिगृहीतानि' स्वीकृतानि भवन्ति, तान्येव विशिनष्टि-'अल्पतराणि' स्तोकतराणि वा प्रभूततराणि वा भवन्ति । तथा ते(ये)पामेव च जनजानपदाः परिगृहीता भवन्ति, तेऽप्यल्पतराः प्रभूततरा वा भवेयुः, तेषु चार्यादिविशेषणवि-15 | शिष्टेषु तथाप्रकारेषु कुलेष्वागम्यैवंभूतानि गृहाणि गखा तथाप्रकारेषु वा कुलेषु 'आगम्य' जन्म लब्ध्वाभिभूय च विषयकषाया-19 | दीन् परीषहोपसर्गान् वा सम्यगुत्थानेनोत्थाय प्रव्रज्यां गृहीबैके केचन तथाविधसत्त्ववन्तो भिक्षाचर्यायां सम्यगुत्थिताः समु| त्थिताः तथा 'सतो' विद्यमानानपि वा एके केचन महासत्त्वोपेता 'ज्ञातीन्' स्वजनान् (अज्ञातीन्-परिजनान्) तथा 'उपकरणं
Jain Education Interational
For Personal & Private Use Only
www.jainelibrary.org