________________
सूत्रकृताने
18 पदार्थस्याभावादिति । तथा एतदेव पञ्चभूतास्तिखं 'मुखं' कारणं लोकस्य, एतदेव च कारणतया सर्वकार्येषु व्याप्रियते, तथाहि-सा-1|| १ पुण्डरी२ श्रुतस्क- ख्यस्य प्रधानात्मभ्यां सृष्टिरुपजायते, लोकायतिकस्य तु भूतान्येव अन्तशस्तृणमात्रमपि कार्य कुर्वन्ति, तदतिरिक्तस्यापरस्थाभावा
काध्यय० न्धे शीला- दिति भावः॥ स चैवंवाद्येकत्रात्मनोऽकिञ्चित्करबादन्यत्र चात्मनोऽसत्त्वादसदनुष्ठानैरप्यात्मा पापैः कर्मभिर्न बध्यत इति (मन्यतेतद्) ||
पाञ्चभौकीयावृत्तिः दर्शयितुमाह-'से कीण'मित्यादि 'सेति स इति यः कश्चित्पुरुषः क्रयार्थी 'क्रीणन् किश्चित् क्रयेण गृहंस्तथाऽपरं कापयंस्तथा 8
तिकः ॥२८३॥
प्राणिनो मन्-हिंसन् तथा परैर्यातयन्-व्यापादयन् तथा पचनपाचनादिकां क्रियां कुर्वस्तथाऽपरैश्च पाचयन् , अस्य चोपलक्षणार्थ- 12 खात् (अनुमोदयन् ) क्रीणतः क्रापयतोमतो घातयतः पचतः पाचयतश्चापरांस्तथा अप्यन्तशः पुरुषमपि पुश्चेन्द्रियं विक्रीय पातयिता, अपि पञ्चेन्द्रियघाते नास्ति दोषोऽत्र एवं 'जानीहि' अवगच्छ, किं पुनरेकेन्द्रियवनस्पतिघात इत्यपिशब्दार्थः । ततश्चैववादिनः सांख्या बार्हस्पत्या वा 'नो' नैव 'एतद वक्ष्यमाणं 'विप्रतिवेदयन्ति' जानन्ति, तद्यथा-क्रिया-परिस्पन्दात्मिका सावद्यानुष्ठानरूपा | एवमक्रिया वा-स्थानादिलक्षणा यावदेवमेव 'विरूपरूपैः' उच्चावचैर्नानाप्रकारैर्जलस्नानावगाहनादिकैस्तथा प्राण्युपमर्दकारिभिः कर्मसमारम्भैः 'विरूपरूपान्' नानाप्रकारान् सुरापानमांसभक्षणागम्यगमनादिकान् कामभोगान् समारभन्ते खतः, परांश्च चोदयन्ति–नास्त्यत्र दोष इत्येवं प्रतार्यासत्कार्यकरणाय प्रेरयन्ति, एवं च तेऽनार्या अनार्यकर्मकारिखादार्यान्मार्गाद्विरुद्धं मार्ग प्रतिपन्नाः विप्रतिपन्नाः, तथाहि-सांख्यानामचेतनखात्प्रकृतेः कार्यकर्तृवं नोपपद्यते, अचेतनखं तु तस्याः 'चैतन्यं पुरुषस्य खरूप मिति || वचनात् , आत्मैव प्रतिबिम्बोदयन्यायेन करिष्यतीति चेत्तदपि न युक्तिसंगतं, यतोऽकर्तृखादात्मनो नित्यखाच प्रतिबिम्बोदयो न 8 युज्यते, किंच-नित्यखात्प्रकृतेर्महदादिविकारतया नोत्पत्तिः स्यात् , अपिच-'नासतो जायते भावो, नाभावो जायते सत' इत्याद्यभ्युप
भक्षणागम्यमानार्या अनायकातु तथा'चैतन्याच प्रतिविम्वादयुप-18
Jain Education Internasional
For Personal & Private Use Only
www.jainelibrary.org