________________
सूत्रकृताङ्गे
२ श्रुतस्कन्धे शीलांङ्कीयावृत्तिः
॥२८२ ॥
तिरेकेणापरस्याभावादिति भावः । तथा सुष्ठु कृतं सुकृतम् एतच्च सच्चगुणाधिक्येन भवति, तथा दुष्टं कृतं दुष्कृतम्, एतदपि रजस्तमसोरुत्कटतया प्रवर्तते, एवं कल्याणमिति वा पापकमिति वा साध्विति वा असाध्विति वा इत्येतत्सच्चादीनां गुणानामुत्क - | पनुत्कर्षतया यथासंभवमायोजनीयं । तथेप्सितार्थनिष्ठानं सिद्धिर्विपर्ययस्त्वसिद्धिः निर्वाणं वा-सिद्धिः असिद्धिः – संसारः संसा| रिणां तथा नरकः - पापकर्मणां यातनास्थानम् अनरकस्तिर्यमनुष्यामराणाम्, एतत्सर्वं सच्चादिगुणाधिष्ठिता भूतात्मिका प्रकृतिविंधत्ते । लोकायताभिप्रायेणापीहैव तथाविधसुखदुःखावस्थाने स्वर्गनरकावितीत्येवमन्तशस्तृणमात्रमपि यत्कार्यं तद्भूतैरेव प्रधा| रूपापन्नैः क्रियते, तथा चोक्तम्- 'सत्त्वं लघु प्रकाशकमिष्टमुपष्टम्भकं बलं च रजः । गुरु चरणकमेव तमः प्रदीपवच्चार्थतो वृत्तिः ॥ १ ॥" इत्यादि । तदेवं सांख्याभिप्रायेणात्मनस्तृणकुब्जीकरणेऽप्यसामर्थ्याल्लोकायतिकाभिप्रायेण त्वात्मन एवाभावाद्भूतान्येव | सर्वकार्य कर्तृणीत्येवमभ्युपगमः, तानि च समुदायरूपापन्नानि नानास्वभावं कार्यं कुर्वन्ति ॥ तं च तेषां समवायं पृथग्भूतपदोदे| शेन जानीयात्, तद्यथा - पृथिव्यैका काठिन्यलक्षणा महाभूतं तथाऽऽपो द्रवलक्षणा महाभूतं, तथा तेज उष्णोद्योतलक्षणं, तथा वायुर्हतिकम्पलक्षणः, तथाऽवगाहदानलक्षणं सर्वद्रव्याधारभूतमाकाशमित्येवं पृथग्भूतो यः पदोद्देशस्तेन कायाकारतया यस्तेषां समवायः स एकत्वेऽपि लक्ष्यते इत्येतानि पूर्वोक्तानि पृथिव्यादीनि, 'संख्या छुपादीयमाना संख्यान्तरं निवर्तयती 'तिकृला न न्यूनानि नाप्यधिकानि, विश्वव्यापितया महान्ति, त्रिकालभवनाद्भूतानि, तदेवमेतान्येव पञ्च महाभूतानि 'प्रकृतेर्महान् महतोऽहङ्कारस्तस्मात् गणश्च षोडशकः । तस्मादपि षोडशकात्पञ्चभ्यः पञ्च भूतानि ॥ १ ॥' इत्येवं क्रमेण व्यवस्थितानि, अपरेण कालेश्वरादिना केनचिदनिर्मितानि - अनिष्पादितानि, तथा परेणानिर्मापथितव्यानि तथाऽकृतानि न केनचितानि क्रियन्ते, अन्द्रधनुरादि
Jain Education International
For Personal & Private Use Only
१ पुण्डरी
काध्य०
भौतिकसायौ
॥२८२॥
www.jainelibrary.org