SearchBrowseAboutContactDonate
Page Preview
Page 564
Loading...
Download File
Download File
Page Text
________________ सूत्रकृताङ्गे २ श्रुतस्कन्धे शीलाकीयावृत्तिः ॥२८॥ १ पुण्डरीकाध्य भौतिकसा तेहिं नो विजाह भयंतारो ! जहा मए तत्थ अन्नयरेणं धम्मेणं पन्नता एगतिए सहा भवति काम अणुपुष्वेणं लोयं उववन्ना, तंजहा-आरिया वेगे अणारिया वेगे एवं जाव दुरूवा वेगे, तेसिं च णं महं एगे राया भवइ महया० एवं चेव णिरवसेसंजाव सेणावइपुत्ता, तेसिं च णं एगतिए सड्डा भवंति कामं तं समणा य माहणा य पहारिंसु गमणाए, तत्थ अन्नयरेणं धम्मेणं पन्नत्तारो वयं इमेणं धम्मेणं पनवइस्सामो से एवमायाणह भयंतारो! जहा मए एस धम्मे सुअक्खाए सुपन्नत्ते भवति॥ इह खलु पंच महाभूता, जेहिं नो विजइ किरियाति वा अकिरियाति वा सुक्कडेति वा दुक्कडेति वा कल्लाणेति वा पावएति वा साहुति वा असाहुति वा सिद्धीति वा असिद्धीति वा णिरएति वा अणिरएति वा अवि अंतसो तणमायमवि ॥ तं च पिहुद्देसेणं पुढोभूतसमवातं जाणेजा, तंजहा-पुढवी एगे महब्भूते आऊ दुच्चे महाभूते लेऊ तच्चे महन्भूते वाऊ चउत्थे महब्भूते आगासे पंचमे महन्भूते, इच्छेते पंच महन्भूया अणिम्मिया अणिम्माविता अकडा णो कित्तिमा णो कडगा अणाइया अणिहणा अवंझा अपुरोहिता सतंता सासता आयछहा, पुण एगे एवमाहु-सतो णत्थि विणासो असतो णत्थि संभवो ॥ एतावताव जीवकाए, एतावताव अत्थिकाए, एतावताव सबलोए, एतं मुहं लोगस्स करणयाए, अवियंतसो तणमायमधि ॥ से किणं किणावेमाणे हणं घायमाणे पयं पयावेमाणे अवि अंतसो पुरिसमवि कीणित्ता घायइत्ता एत्थंपि जाणाहि णस्थित्थदोसो, ते णो एवं विप्पडिवेदेति, तंजहा-किरियाइ वा जावऽणिरएइ वा, एवं ते विरूवरूंबेहि १ एवं प्र.। ॥२८॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600218
Book TitleSutrakritangasutram
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages856
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy