SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ सूत्रकृताङ्गं शीलाङ्काचार्यायवृ त्तियुतं ॥२७॥ यौंगपद्याभ्युपगमे तद्धर्मिणोरपि पूर्वोत्तरक्षणयोरेककालावस्थायिखमिति, तद्धर्मताऽनभ्युपगमे च विनाशोत्पादयोरवस्तुखापत्तिरिति । |१समया| यच्चोक्तम्-'जातिरेव हि भावानामित्यादि, तत्रेदमभिधीयते-यदि जातिरेव-उत्पत्तिरेव भावानां-पदार्थानामभावे हेतुः, ४॥ | ध्ययने ततोऽभावकारणस्य सन्निहितत्वेन विरोधेनाघ्रातखादुत्पत्त्यभावः, अथोत्पत्त्युत्तरकालं विनाशो भविष्यतीत्यभ्युपगम्यते, तथा सति8 अफलवा| उत्पत्तिक्रियाकाले तस्याभूतखात्पश्चाच्च भवननन्तर एव भवति न भूयसा कालेनेति किमत्र नियामकं?, विनाशहेखभाव इति चेत्, दिबौद्धाः | यत उक्तं-'निर्हेतुखाद्विनाशस्य स्वभावादनुबन्धितेति, एतदप्ययुक्तं, यतो घटादीनां मुद्रादिव्यापारानन्तरमेव विनाशो भवन् | लक्ष्यते, ननु चोक्तमेवात्र तेन मुद्गरादिना घटादेः किं क्रियते ? इत्यादि, सत्यमुक्तं इदमयुक्तं तूक्तं, तथाहि-अभाव इति प्रसज्यप युदास विकल्पद्वयेन योऽयं विकल्पित : पक्षद्वयेऽपि च दोषः प्रदर्शितः सोऽदोष एव, यतः पर्युदासपक्षे कपालाख्यभावान्तरकरणे घटस्य च परिणामानित्यतया तद्रूपतापत्तेः कथं मुद्रादेर्घटादीन् प्रत्यकिश्चित्करखं ?, प्रसज्यप्रतिषेधस्तु भावं न करोतीति क्रियाप्रतिषेधात्मकोऽत्र नाश्रीयते, किं तर्हि ?, प्रागभावप्रध्वंसाभावतरेतरात्यन्ताभावानां चतुर्णा मध्ये प्रध्वंसाभाव एवेहाश्रीयते, तत्र च कारकाणां व्यापारो भवत्येव, यतोऽसौ वस्तुतः पर्यायोऽवस्थाविशेषो नाभावमात्रं, तस्य चावस्थाविशेषस्य भावरूपत्वात्पूर्वोपमन च प्रवृत्तत्वाद्य एव कपालादेरुत्पादः स एव घटादेविनाश इति विनाशस्य सहेतुकत्वमवस्थितम् , अपिच-कादाचित्कत्वेन ॥२७॥ विनाशस्य सहेतुकत्वमवसेयमिति, पदार्थव्यवस्थार्थ चावश्यमभावचातुर्विध्यमाश्रयणीयं, तदुक्तम्- "कार्यद्रव्यमनादिः स्यात्प्राग| भावस्पं निहवे । प्रध्वंसस्य चाभावस्य, प्रच्यवेऽनन्ततां व्रजेत् ॥१॥ सर्वात्मकं तदेकं स्यादन्यापोहव्यतिक्रमे” इत्यादि । तदेवं १ च भावस्य प्र.। easeeeeeeeeeeeeeeeeeeeeeees Jain Educati o nal For Personal & Private Use Only IITORainelibrary.org
SR No.600218
Book TitleSutrakritangasutram
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages856
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy