________________
| १ पुण्डरीकाध्यतजीवतच्छरीरवादी
सूत्रकृताङ्गे पर्यवः 'कृत्स्न: संपूर्णः 'पर्यायः' अवस्थाविशेषः, तस्मिंश्च कायात्मन्यवाप्ते तदव्यतिरेकाजीवोऽप्यवाप्त एव भवति, एष च कायो २ श्रुतस्क- | यावन्तं कालं जीवेद्-अविकृत आस्ते तावन्तमेव कालं जीवोऽपि.जीवतीत्युच्यते, तदव्यतिरेकात् , तथैव कायो यदा 'मृतो' न्धे शीला- ॥विकारभाग्भवति तदा जीवोऽपि न जीवति, जीवशरीरयोरेकात्मकखात, यावदिदं शरीरं पञ्चभूतात्मकमव्यङ्गं चरति तावदेव || कीयावृत्तिः जीवोऽपीति, तसिंश्च विनष्टे सति-एकस्यापि भूतस्यान्यथाभावे विकारे सति जीवस्यापि तदात्मनो विनाशः, तदेवं यावदेतच्छरीरं ॥२७८॥
| वातपित्तश्लेष्माधारं पूर्वस्वभावादप्रच्युतं तावदेव तज्जीवस्य जीवितं भवति, तसिंश्च विनष्टे तदात्मा-जीवोऽपि विनष्ट इतिकृखा 'आदहनाय' आसमन्ताद्दहनार्थे श्मशानादौनीयते यतोऽसौ, तमिश्च शरीरेऽग्निना ध्मापिते कपोतवणोन्यस्थीनि केवलमुपलभ्यन्ते न तदतिरिक्तोऽपरः कश्चिद्विकारः समुपलभ्यते यत आत्मास्तिखशङ्का स्यात, ते च तद्वान्धवा जघन्यतोऽपि चखार: आसन्दीमञ्चकः स पञ्चमो येषां ते आसन्दीपश्चमाः पुरुषास्तं कायमग्निना ध्मापयिखा पुनः खग्रामं प्रत्यागच्छन्ति, यदि पुनस्तत्रात्मा |निजशरीराद्भिन्नः स्यात्ततः शरीरान्निर्गच्छन दृश्येत, न चोपलभ्यते. तस्मात्तज्जीवस्तदेव शरीरमिति स्थितं । तदेवमुक्तनीत्याऽसों | जीवोऽसन्-अविद्यमानस्तत्र तिष्ठन गच्छंश्च 'असंवेद्यमानः' अननुभयमानः येषामयं पक्षस्तेषां तत्स्वाख्यातं भवति, येषां पुनर
न्यो जीवोऽन्यच्छरीरमेवंभूतोऽप्रमाणक एवाभ्युपगमः, तस्मात्ते स्वमढ्या प्रवर्तमाना 'एव' मिति वक्ष्यमाणं तेनैव 'विप्रतिवेद| यन्ति' जानन्ति, तद्यथा-अयमात्माऽऽयुष्मन् ! शरीराद्वहिरभ्युपगम्यमानः किंप्रमाणकः स्यादिति वाच्यं, तत्र कि दधिः-खशरीरात्प्रांशुतरः उत हवः-अङ्गष्टश्यामाकतण्डलादिपरिमाणो वा, तथा संस्थानानां-परिमण्डलादीनां मध्ये किंसंस्थानः, तथा ॥ १०रात्मानिज० प्र०।
90809390000000000000000
chcceedeceaeeseeeee
२७८॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org