________________
सूत्रकृताङ्गे
शतिशयरमणीयवख्यापनार्थमुपात्ताः। तस्याश्च पुष्करिण्याःणमिति वाक्यालङ्कारे 'तत्र तत्रेत्यनेन वीप्सापदेन पौण्डरीकैापक-18
खमाह, 'देशे देशे' इत्यनेन खेकैकप्रदेशे प्राचुर्यमाह, 'तस्मिंस्तस्मिन्नित्यनेन तु नास्त्येवासौ पुष्करिण्याः प्रदेशो यत्र तानिन २ श्रुतस्क
१ पुण्डरी
काध्य० न्धे शीला- | सन्तीति, यदिवा-'देशे देशे इत्येतत्प्रत्येकमभिसम्बध्यते 'तत्र तत्रेति, कोऽर्थः १-देशे देशे तसिंस्तसिन्निति च, कोऽर्थः १,
Sदृष्टान्तः कीयावृत्तिः 1 देशैकदेश इति, यदिवा-अत्यादरख्यापनायैकार्थान्येवैतानि त्रीण्यपि पदानि, तेषु च पुष्करिण्याः सर्वप्रदेशेषु बहूनि-प्रचुराणि ॥२७२॥
पद्मान्येव 'वराणि' श्रेष्ठानि पौण्डरीकाणि पद्मवरपौण्डरीकाणि, पद्मग्रहणं छत्रव्याघ्रव्यवच्छेदार्थ, पौण्डरीकग्रहणं श्वेतशतपत्रत्र18|तिपयर्थ, वरग्रहणमप्रधाननिवृत्त्यर्थ, तदेवम्भूतानि बहूनि पद्मवरपौण्डरीकाणि 'बुइय'त्ति उक्तानि-प्रतिपादितानि विद्यन्ते इत्य
| थे, 'आनुपूयेण' विशिष्टरचनया स्थितानि, तथोच्छ्रितानि पङ्कजले अतिलङ्घयोपरि व्यवस्थितानि, तथा 'रुचि' दीलिस्तां | कलान्ति-आददति रुचिलानि-सद्दीतिमन्ति, तथा शोभनवर्णगन्धरसस्पर्शवन्ति, तथा प्रासादीयानि-दर्शनीयानि अनि
रूपाणि प्रतिरूपाणि । तस्याश्च पुष्करिण्याः सर्वतः पद्मावृतायाः णमिति वाक्यालङ्कारे 'बहुदेशमध्यभागे' निरुपचरितमध्यदेशे एकं महत्पवरपोण्डरीकमुक्तमानुपूर्येण व्यवस्थितमुच्छ्रितं रुचिलं वर्णगन्धरसस्पर्शवत तथा प्रासादीयं दशेनी अभिरूप तरं प्रतिरूप[तर मिति । साम्प्रतमेतदेवानन्तरोक्तं सूत्रद्वयं 'सव्वावंति च णं ती'त्यनेन विशिष्टमपरं मूत्रद्वयं द्रष्टव्यम्, अस्यायमर्थ:-'सब्बावंतित्ति सर्वस्या अपि तस्याः पुष्करिण्याः सर्वप्रदेशेषु यथोक्तविशेषणविशिष्टानि बहूनि पद्मानि, तथा सर्वस्याच तस्या बहुमध्यदेशभागे यथोक्तविशेषणविशिष्टं महदेकं पौण्डरीक विद्यत इति, उभयत्रापि चः समुच्चये, णमिति वाक्यालङ्कारे । | इति ॥१॥ 'अर्थ' अनन्तरमेवम्भूतपुष्करिण्याः पूर्वस्या दिशः कश्चिदेकः पुरुषः समागत्य तां पुष्करिणी तस्याव 'तीर' वटा
92000000000000002020
9002020009098292020020
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org