SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ एवमाहंसु यावरेति किलल्यभिमानानिदग्धाः सनसव एव वा पूर्ववादिनो सूत्रकृताङ्गं ॥ पृथिवी धातुरापश्च धातुस्तथा तेजो वायुश्चेति, धारकखात्पोषकखाच्च धातुखमेषाम्, 'एगओत्ति' यदैते चखारोऽप्येकाकारपरि-I|१ समयाशीलाता- णतिं बिभ्रति कायाकारतया तदा जीवव्यपदेशमश्नुवते, तथा चोचुः-"चतुर्धातुकमिदं शरीरं, न तद्यतिरिक्त आत्माऽस्ती"ति, ध्ययने चाीयवृ-S'एवमाहंसु यावरेत्ति' अपरे बौद्ध विशेषा एवम् 'आहुः' अभिहितवन्त इति, कचिद् 'जाणगा' इति पाठः, तत्राप्ययमों अफलवा. त्तियुतं | दिबौद्धाः IS 'जानका' ज्ञानिनो वयं किलेत्यभिमानाग्निदग्धाः सन्त एवमाहुरिति संबन्धनीयम् । अफलवादिलं चैतेषां क्रियाक्षण एव कर्तुः सर्वात्मना नष्टखात् क्रियाफलेन सबन्धाभावादवसेयं, सर्व एव वा पूर्ववादिनोऽफलवादिनो द्रष्टव्याः, कैश्चिदात्मनो नित्यस्याविका-18 ॥२६॥ रिणोऽभ्युपगतखात् कैश्चित्त्वात्मन एवानभ्युपगमादिति । अत्रोत्तरदानार्थ प्राक्तन्येव नियुक्तिगाथा 'को वेए' ईत्यादि व्याख्यायते, | यदि पञ्चस्कन्धव्यतिरिक्तः कश्चिदात्माख्यः पदार्थो न विद्यते ततस्तदभावात्सुखदुःखादिकं कोऽनुभवतीत्यादिगाथा प्राग्वद्याख्येयेति, तदेवमात्मनोऽभावाद्योऽयं स्वसंविदितः सुखदुःखानुभवः स कस्य भवखिति चिन्त्यता, ज्ञानस्कन्धस्यायमनुभव इति चेत्, न, तस्यापि क्षणिकखात् , ज्ञानक्षणस्य चातिमूक्ष्मखात् सुखदुःखानुभवाभावः, क्रियाफलवतोश्च क्षणयोरत्यन्तासंगतेः कृतनाशाकृता-| भ्यागमापत्तिरिति, ज्ञानसंतान एकोऽस्तीति चेत् तस्यापि संतानिव्यतिरिक्तस्याभावाद्यत्किञ्चिदेतत् , पूर्वक्षण एव उत्तरक्षणे वासनामाधाय विनयतीति चेत्, तथा चोक्तम्-"यस्मिन्नेव हि संताने, आहिता कर्मवासना । फलं तत्रैव संधत्ते, कापासे रक्तता यथा |॥१॥" अत्रापीदं विकल्प्यते-सा वासना किंक्षणेभ्यो व्यतिरिक्ताऽव्यतिरिक्तावा, यदि व्यतिरिक्ता वासकखानुपपत्तिः, अथाव्य- ॥॥२६॥ |तिरिक्ता क्षणवत् क्षणक्षयिख तस्याः, तदेवमात्माभावे सुखदुःखानुभवाभावः स्याद् , अस्ति च सुखदुःखानुभवो, अतोऽस्त्यात्मेति, ॥१॥ अन्यथा पञ्चविषयानुभवोत्तरकालमिन्द्रियज्ञानानां स्वविषयादन्यत्राप्रवृत्तेः संकलनाप्रत्ययो न स्यात् , आलयविज्ञानाद्भविष्यतीति || - Jain Education International For Personal & Private Use Only www.janelibrary.org
SR No.600218
Book TitleSutrakritangasutram
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages856
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy