SearchBrowseAboutContactDonate
Page Preview
Page 515
Loading...
Download File
Download File
Page Text
________________ किमिति ?, यतस्तस्यैव जात्यादिकं भवति यस्य 'पुरस्कृ (राकृतं ' जन्मशतोपात्तं कर्म विद्यते, यस्य तु भगवतो महावीरस्य निरुद्धाश्रवद्वारस्य 'नास्ति' न विद्यते पुरस्क (राक) तं, पुरस्कृ ( रा ) तकर्मोपादानाभावाच्च न तस्य जातिजरामरणैर्भरणं संभाव्यते, तदाश्र | वद्वारनिरोधाद्, आश्रवाणां च प्रधानः स्त्रीप्रसङ्गस्तमधिकृत्याह - वायुर्यथा सततगतिरप्रतिस्खलिततया 'अग्निज्वालां' दहनात्मिकामध्यत्येति - अतिक्रामति पराभवति, न तया पराभूयते, एवं 'लोके' मनुष्यलोके हावभावप्रधानत्वात् 'प्रिया' दयितास्तत्प्रियखाच्च दुरतिक्रमणीयास्ता अत्येति- अतिक्रामति न ताभिर्जीयते, तत्स्वरूपावगमात् तज्जयविपाकदर्शनाच्चेति, तथा चोक्तम् – “स्मितेन भावेन मदेन लञ्जया, पराङ्मुखैरर्घकटाक्षवीक्षितैः । वचोभिरीयकलहेन लीलया, समस्तर्भावैः खलु बन्धनं स्त्रियः ॥ १ ॥ तथास्त्रीणां कृते भ्रातृयुगस्य भेदः, संबन्धिभेदे स्त्रिय एव मूलम् । अप्राप्तकामा बहवो नरेन्द्रा, नारीभिरुत्सादितराजवंशाः || २ ||" इत्येवं तत्स्वरूपं परिज्ञाय तञ्जयं विधत्ते, नैताभिर्जीयत इति स्थितम् । अथ किं पुनः कारणं स्त्रीप्रसङ्गाश्रवद्वारेण शेषाश्रवद्वारोपलक्षणं | क्रियते न प्राणातिपातादिनेति ?, अत्रोच्यते, केषाञ्चिदर्श निनामङ्गनोपभोग आश्रवद्वारमेव न भवति, तथा चोचुः- “न मांसभक्षणे दोषो, न मद्ये न च मैथुने । प्रवृत्तिरेषा भूतानां, निवृत्तिस्तु महाफला || १ ||" इत्यादि, तन्मतव्युदासार्थमेवमुपन्यस्तमिति, यदिवा मध्यमतीर्थकृतां चतुर्याम एव धर्मः, इह तु पञ्चयामो धर्म इत्यस्यार्थस्याविर्भावनायानेनोपलक्षणमकारि, अथवा पराणि | व्रतानि सापवादानि इदं तु निरपवादमित्यस्यार्थस्य प्रकटनायैवमकारि, अथवा सर्वाण्यपि व्रतानि तुल्यानि, एकखण्डने सर्ववि|राधनमिति कृत्वा येन केनचिन्निर्देशो न दोषायेति ॥ ८ ।। अधुना स्त्रीप्रसङ्गाश्रवनिरोधफलमाविर्भावयन्नाह— १ स्त्रीशताफलस्य नरकादेः दर्शनात् यद्वा स्त्रीणां वशवर्ती न भवतीति प्रागुक्तं, असंभवि चेन्न, तत्खरूनेत्यादि, अनर्थकारित्वावगमाद् विरतिः, तत्र प्रमाणं कामजयलभ्यफलदर्शनम् जयोपायस्य भोगजन्यदारुण विपाकस्य च ज्ञानाद्वा । २ समन्तपाशं प्र० । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600218
Book TitleSutrakritangasutram
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages856
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy