SearchBrowseAboutContactDonate
Page Preview
Page 512
Loading...
Download File
Download File
Page Text
________________ १५आदानीयाध्य सूत्रकृताङ्गं शीलाङ्काचा-यव त्तियुतं | ॥२५५॥ भूतार्थहितकारिणा सदा सत्यता न स्यात् , सत्यो वा संत साद्” इति सर्वत्रानाश्वासः, त्यापरिज्ञाना SOSORORSEEDSSSS तथ्यं भूतार्थदर्शनम् ॥१॥" ननु च सर्वज्ञवमन्तरेणापि हेयोपादेयमात्रपरिज्ञानादपि सत्यता भवत्येव, तथा चोक्तम्-"सर्व | पश्यतु वा मा वा, तत्त्वमिष्टं तु पश्यतु । कीटसंख्यापरिज्ञानं, तस्य नः कोपयुज्यते ॥१॥ इत्याशझ्याह-'सदा सर्वकालं 'सत्येन' अवितथभाषणत्वेन संपन्नोऽसौ अवितथभाषणलं च सर्वज्ञ सति भवति, नान्यथा, तथाहि-कीटसंख्यापरिज्ञाना-18 संभवे सर्वत्रापरिज्ञानमाशयत, तथा चोक्तम्-"सदृशे बाधासंभवे तल्लक्षणमेव दूषितं स्याद्" इति सर्वत्रानाश्वासः, तस्मात्सर्वज्ञवं ४ | तस्य भगवत एष्टव्यम् , अन्यथा तद्वचसः सदा सत्यता न स्यात् , सत्यो वा संयमः सन्तः-प्राणिनस्तेभ्यो हितखाद् अतस्तेन | तपःप्रधानेन संयमेन भूतार्थहितकारिणा 'सदा सर्वकालं 'संपन्नो' युक्तः, एतद्गुणसंपन्नश्चासौ 'भूतेषु' जन्तुषु 'मैत्री' तद्रक्षणपरतया भूतदयां 'कल्पयेत्' कुर्यात् , इदमुक्तं भवति-परमार्थतः स सर्वज्ञस्तत्त्वदार्शतया यो भूतेषु मैत्री कल्पयेत् , तथा चोक्तम्-[ “मातृवत्परदाराणि, परद्रव्याणि लोष्टवत् । ] आत्मवत्सर्वभूतानि, यः पश्यति स पश्यति ॥१॥" ॥ ३॥ यथा | भूतेषु मैत्री संपूर्णभावमनुभवति तथा दर्शयितुमाह-'भूतैः स्थावरजङ्गमैः सह 'विरोधं न कुर्यात् तदुपधातकारिणमारम्भं | तद्विरोधकारणं दूरतः परिवर्जयेदित्यर्थः स 'एषः अनन्तरोक्तो भूताविरोधकारी 'धर्मः' स्वभावः पुण्याख्यो वा 'बुसीमओ'त्ति तीर्थकृतोऽयं सत्संयमवतो वेति । तथा सत्संयमवान् साधुस्तीर्थकद्वा 'जगत्' चराचरभूतग्रामाख्यं केवलालोकेन सर्वज्ञप्रणीतागमपरिज्ञानेन वा 'परिज्ञाय' सम्यगवबुध्य 'अस्मिन् जगति मौनीन्द्रे वा धर्मे भावनाः पञ्चविंशतिरूपा द्वादशप्रकारा वा या १ तथा भूतार्थ० प्र० । २ नास्ति क्वचिदपि आदर्श Meeeeeeeeeeeeeeesercer ॥२५५॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600218
Book TitleSutrakritangasutram
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages856
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy