________________
अथ आदाननामकं पञ्चदशमध्ययनं प्रारभ्यते ॥
सूत्रकृताङ्गं शीलाङ्काचार्यायवृ
१५आदानीयाध्य०
त्तियुतं
॥२५२॥
अथ चतुर्दशाध्ययनानन्तरं पश्चदशमारभ्यते, अस्स चायमभिसंबन्धः-इहानन्तराध्ययने सबाह्याभ्यन्तरस्य ग्रन्थस्य परित्यागो विधेय इत्यभिहितं, ग्रन्थपरित्यागाचायतचारित्रो भवति साधुः ततो यादृगसौ यथा च संपूर्णामायतचारित्रतां प्रतिपद्यते तदनेनाध्ययनेन प्रतिपाद्यते, तदनेन संबन्धेनायातस्यास्याध्ययनस्य चखार्यनुयोगद्वाराण्युपक्रमादीनि भवन्ति, तत्रोपक्रमान्तर्गतोऽर्थाधिकारोऽयं, तद्यथा-आयतचारित्रेण साधुना भाव्यं । नामनिष्पन्ने तु निक्षेपे आदानीयमिति नाम, मोक्षार्थिनाऽशेषकर्मक्षयार्थ | यज्ज्ञानादिकमादीयते तदत्र प्रतिपाद्यत इतिहखा आदानीयमिति नाम संवृत्तं । पर्यायद्वारेण च प्रतिपादितं सुग्रहं भवतीत्यत | आदानशब्दस्य तत्पर्यायस्य च ग्रहणशब्दस्य निक्षेपं कर्तुकामो नियुक्तिकृदाह
आदाणे गहणंमि य णिक्खेवो होति दोण्हवि चउक्को । एगटुं नाणटुं च होज पगयं तु आदाणे ॥ १३२॥ | जं पढमस्संतिमए वितियस्स उ तं हवेज आदिमि । एतेणादाणिज्जं एसो अन्नोऽवि पजाओ ॥ १३३॥ णामादी ठवणादी दवादी चेव होति भावादी। वादी पुण दब्वस्स जो सभावो सए ठाणे ॥ १३४ ॥ आगमणोआगमओ भावादी तं बहा उवदिसंती। णोआगमओ भावो पंचविहो होइ णायव्वो॥ १३५॥ आगमओ पुण आदी गणिपिडगं होइ बारसंगं तु । गंथसिलोगो पदपादअक्खराइंच तत्थादी ॥ १३६ ॥
॥२५२॥
dain Education
For Personal & Private Use Only
www.jainelibrary.org