________________
त्राख्यं यः सम्यक् वेत्ति विन्दते वा-सम्यग् लभते 'तत्र तत्रे ति य आज्ञाग्राह्योऽर्थः स आज्ञयैव प्रतिपत्तव्यो हेतुकस्तु सम्यग्धेतुना यदिवा स्वसमयसिद्धोऽर्थः स्खसमये व्यवस्थापनीयः पर(समय)सिद्धश्च परमिन् अथवोत्सर्गापवादयोर्व्यवस्थितोऽर्थस्ताभ्यामेव | | यथाखं प्रतिपादयितव्यः, एतद्गुणसंपन्नश्च 'आदेयवाक्यो' ग्राह्यवाक्यो भवति, तथा 'कुशलो' निपुणः आगमप्रतिपादने | सदनुष्ठाने च 'व्यक्तः' परिस्फुटो नासमीक्ष्यकारी, यश्चैतद्गुणसमन्वितः सोऽहति-योग्यो भवति 'तं सर्वज्ञोक्तं ज्ञानादिकं वा भावसमाधि 'भाषितुं प्रतिपादयितुं, नापरः कश्चिदिति । इतिः परिसमाप्त्यर्थे, ब्रवीमीति पूर्ववत् , गतोऽनुगमो, नयाः प्राग्वयाख्येयाः॥ २७ ॥ समाप्तं चतुर्दशं ग्रन्थाख्यमध्ययनमिति ॥
Saeeeeeesesteeeeeee
Seeeeeeeeeeeeeee
इति श्रीसूत्रकृताङ्गे ग्रन्थनामकमध्ययनं समाप्तम् ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org