________________
सूत्रकृताङ्गं शीलाङ्काचा-यवृ
त्तियुतं ॥२४६॥
Seeeeeeeeeeeeeeeeeeeeese
एवं तु सेहेवि अपुटुधम्मे, धम्मं न जाणाइ अबुज्झमाणे । से कोविए जिणवयणेण पच्छा, १४ ग्रन्था
ध्ययनं. सूरोदए पासति चक्खुणेव ॥ १३ ॥ उर्दू अहेयं तिरियं दिसासु, तसा य जे थावरा जे य पाणा । सया जए तेसु परिवएज्जा, मणप्पओसं अविकंपमाणे ॥ १४ ॥ कालेण पुच्छे समियं पयासु, आइक्खमाणो दवियस्स वित्तं । तं सोयकारी पुढो पवेसे, संखा इमं केवलियं समाहिं ॥१५॥ अस्सिं सुठिच्चा तिविहेण तायी, एएसु या संति निरोहमाहु । ते एवमक्खंति तिलोगदंसी, ण भुज्जमेयंति पमायसंगं ॥ १६ ॥
यथा ह्यसावन्धकारावृतायां रजन्यामतिगहनायामटव्यां मार्ग न जानाति सूर्योद्गमेनापनीते तमसि पश्चाजानाति एवं तु | | 'शिष्यकः' अभिनवप्रव्रजितोऽपि सूत्रार्थानिष्पन्नः अपुष्टः-अपुष्कल: सम्यगपरिज्ञातो धर्मः-श्रुतचारित्राख्यो दुर्गतिप्रसृतजन्तु-18 | धरणस्वभावो येनासावपुष्टधर्मा, स चागीतार्थः-सूत्रार्थानभिज्ञखादबुध्यमानो धर्म न जानातीति-न सम्यक परिच्छिनत्ति, स%81 | एव तु पश्चाद्गुरुकुलवासाजिनवचनेन 'कोविदः' अभ्यस्तसर्वज्ञप्रणीतागमखानिपुणः सूर्योदयेऽपगतावरणश्चक्षुषेव यथावस्थितान् ॥२४६॥ | जीवादीन् पदार्थान् पश्यति, इदमुक्तं भवति-यथा हि इन्द्रियार्थसंपर्कात्साक्षात्कारितया परिस्फुटा घटपटादयः पदार्थाः प्रती| यन्ते एवं सर्वज्ञप्रणीतागमेनापि सूक्ष्मव्यवहितविप्रकृष्टस्वगोपवर्गदेवतादयः परिस्फुटा निःशङ्क प्रतीयन्त इति । अपिच कदाचिच्च
Keecheeroeseeeeeeeeeeerce
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org