SearchBrowseAboutContactDonate
Page Preview
Page 480
Loading...
Download File
Download File
Page Text
________________ सूत्रकृताङ्गं शीलाङ्का चार्यायवृ-1 त्तियुतं ॥२३९॥ स्वधर्मस्थापनेच्छया तीर्थिकतिरस्कारप्रायं वचो ब्रूयात् , स च तीर्थिकस्तद्वचः 'अश्रद्दधानः' अरोचयनप्रतिपद्यमानोऽतिकटुकं || १३ याथा | भावयन् 'क्षुद्रत्वमपि गच्छेद' तद्विरूपमपि कुर्यात् , पालकपुरोहितवत् स्कन्दकाचार्यस्येति । क्षुद्रखगमनमेव दर्शयति-स तथ्याध्य. निन्दावचनकुपितो वक्तुर्यदायुस्तस्यायुषो 'व्याघातरूपं परिक्षेपस्वभावं कालातिचार-दीर्घस्थितिकमप्यायुः संवर्तयेत् , एतदुक्तं | भवति-धर्मदेशना हि पुरुषविशेष ज्ञाखा विधेया, तद्यथा-कोऽयं पुरुषों राजादिः ? कं च देवताविशेष नतः ? कतरद्वा दर्शनमाश्रितोऽभिगृहीतोऽनभिगृहीतो वाध्यमित्येवं सम्यक् परिज्ञाय यथार्ह धर्मदेशना विधेया, यश्चैतदबुद्धा किञ्चिद्धर्मदेशनाद्वारेण परविरोधकृद्वचो ब्रूयात् स परसादैहिकामुष्मिकयोमरणादिकमपकारं प्राप्नुयादिति, यत एवं ततो लब्धमनुमानं येन पराभिप्रायपरिज्ञाने स लब्धानुमानः 'परेषु' प्रतिपायेषु यथायोगं यथाप्रतिपच्या 'अर्थान्' सद्धर्मप्ररूपणादिकान् जीवादीन् वा स्वपरोपकाराय ब्रूयादिति ॥ २०॥ अपि च कम्मं च छंदं च विगिंच धीरे, विणइज उ सबओ(हा) आयभावं । रूवेहिँ लुप्पंति भयावहेहिं, विजं गहाया तसथावरेहिं ॥२१॥ न पूयणं चेव सिलोयकामी, पियमप्पियं कस्सइ णो करेजा । सवे अणटे परिवजयंते, अणाउले या अकसाइ भिक्खू ॥२२॥ आहत्तहीयं समुपेहमाणेसवेहिं ॥२३९॥ पाणेहिं णिहाय दंडं । णो जीवियं णो मरणाहिकंखी, परिवएजा वलयाविमुक्के [ मेहावी वलयविप्पमुक्के] ॥२३॥ त्तिबेमि॥इति श्रीआहत्तहियंनाम त्रयोदशमध्ययनं समत्तं ॥ (गाथा० ५९१) eeeeeeeeeeeeeeeeeeeees Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600218
Book TitleSutrakritangasutram
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages856
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy