SearchBrowseAboutContactDonate
Page Preview
Page 477
Loading...
Download File
Download File
Page Text
________________ महर्षयस्तपोविशेषशोषितकल्मषाः सर्वमादुच्चैर्गोत्रादेरपगता गोत्रापगताः सन्त उच्चां-मोक्षाख्यां सर्वोत्तमा वा गतिं व्रजन्तिगच्छन्ति, चशब्दात्पञ्चमहाविमानेषु कल्पातीतेषु वा ब्रजन्ति, अगोत्रोपलक्षणाच्चान्यदपि नामकर्मायुष्कादिकं तत्र न विद्यत इति द्रष्टव्यम् ॥ १६ ॥ किञ्चभिक्खू मुयच्चे तह दिट्ठधम्मे, गामं च णगरं च अणुप्पविस्सा । से एसणं जाणमणेसणं च, अन्नस्स पाणस्स अणाणुगिद्धे ॥ १७ ॥ अरति रतिं च अभिभूय भिक्खू , बहूजणे वा तह एगचारी । एगंतमोणेण वियागरेजा, एगस्स जंतो गतिरागती य ॥ १८॥ सयं समेच्चा अदुवाऽवि सोच्चा, भासेज धम्मं हिययं पयाणं । जे गरहिया सणियाणप्पओगा, ण ताणि सेवंति सुधीरधम्मा ॥१९॥ केसिंचि तक्काइ अबुज्झ भावं, खुद्दपि गच्छेज असदहाणे । आउस्स कालाइयारं वघाए, लद्धाणुमाणे य परेसु अटे ॥२०॥ स एवं मदस्थानरहितो भिक्षणशीलो भिक्षुः, तं विशिनष्टि-मृतेव स्नानविलेपनादिसंस्काराभावादा-तनुः शरीरं यस्य स || मृतार्चः यदिवा मोदनं मुत् तद्भूता शोभनार्चा-पद्मादिका लेश्या यस्य स भवति मुदर्चः-प्रशस्तलेश्यः, तथा दृष्टः-अवगतो | Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600218
Book TitleSutrakritangasutram
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages856
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy