________________
मन्त्रकता शीलाङ्काचायीयवृत्तियुतं ॥२३७॥
प्राप्तो भवतीति प्राक्तनेन संबन्धः, अन्यदपि मदस्थानमुद्धट्टयति-'अथवे'ति पक्षान्तरे, यो ह्यल्पान्तरायो लब्धिमानात्मकृते ||४||
१३ याथा परमै चोपकरणादिकमुत्पादयितुमलं स लघुप्रकृतितया लाभमदावलिप्तो भवति, तदवलिप्तश्च समाधिमप्राप्तो भवति, स चैवंभूतोऽ- तथ्याध्य न्यं जनं कर्मोदयादलब्धिमन्तं 'खिंसई'त्ति निन्दति परिभवति, वक्ति च-न मत्तुल्यः सर्वसाधारणशय्यासंस्तारकाद्युपकरणोत्पादको विद्यते, किमन्यैः खोदरभरणव्यग्रतया काकपायैः कृत्यमस्तीत्येवं 'बालप्रज्ञो मूर्खप्रायोऽपरजनापवादं विदध्यादिति, | ॥१४॥ तदेवं प्रज्ञामदावलेपादन्यस्मिन् जने निन्द्यमाने बालसदृशैर्भूयते यतोऽतः प्रज्ञामदो न विधेयो, न केवलमयमेव न विधेयः
अन्यदपि मदस्थानं संसारजिहीर्षुणा न विधेयमिति तद्दर्शयितुमाह-प्रज्ञया-तीक्ष्णबुद्ध्या मदः प्रज्ञामदस्तं च, तपोमदं च निश्चयेन | नामयेन्निर्नामयेद्-अपनयेद्, अहमेव यथाविधशास्त्रार्थस्य वेत्तातथाऽहमेव विकृष्टतपोविधायी नापि च तपसो ग्लानिमुपगच्छा|मीत्येवंरूपं मदं न कुर्यात् , तथा उच्चैर्गोत्रे इक्ष्वाकुवंशहरिवंशादिके संभूतोऽहमित्येवमात्मक गोत्रमदं च नामयेदिति ।।
आ-समन्ताज्जीवन्त्यनेनेत्याजीवः-अर्थनिचयस्तं गच्छति-आश्रयत्यसावाजीवगः-अर्थमदस्तं च चतुर्थ नामयेत्, चशब्दाच्छे|पानपि मदानामयेत् , तन्नामनाच्चासौ 'पण्डितः' तत्त्ववेत्ता भवति, तथाऽसावेव समस्तमदापनोदक उत्तमः पुद्गल--आत्मा भवति, प्रधानवाची वा पुद्गलशब्दः, ततश्चायमर्थः-उत्तमोत्तमो-महतोऽपि महीयान् भवतीत्यर्थः ॥ १५ ॥ साम्प्रतं मदस्थाना-18 नामकरणीयखमुपदश्योपसंजिहीर्घराह-'एतानि' प्रज्ञादीनि मदस्थानानि संसारकारणखेन सम्यक परिज्ञाय 'विगिचत्ति पृथ- ॥२३७॥ कुर्यादात्मनोऽपनयेदितियावत् , धी:-बुद्धिस्तया राजन्त इति धीरा-विदितवेद्या नैतानि जात्यादीनि मदस्थानानि सेवन्ति-अनु|तिष्ठन्ति, के एते ?-ये सुधीरः-सुप्रतिष्ठितो धर्मः-श्रुतचारित्राख्यो येषां ते सुधीरधर्माणः, ते चैवंभूताः परित्यक्तसर्वमदस्थाना
eeeeeeeeeeeeseseseseseroen
Jain Education International
For Personal & Private Use Only
www
b
rary.org