________________
सूत्रकृताङ्गं
चाीय
भवनोपानिमजतीत्यय यमित्याह-वादी, पडि
18 यकारी न भवतीति भावः । देशमोचना तु प्रायशः सर्वेषामेवासुमतां प्रतिक्षणमुपजायत इति ॥११॥ पुनरप्यभिमानदोषाविर्भाव-8| १३ याथा शीलाङ्का- 18|नायाह-बाह्येनार्थेन निष्किञ्चनोऽपि भिक्षणशीलो भिक्षुः-परदत्तभोजी तथा सुष्ठ रूक्षम्-अन्तप्रान्तं वल्लचणकादि तेन जीवि- तथ्याध्य.
तुं-प्राणधारणं कर्तुं शीलमस्य स सुरूक्षजीवी, एवंभूतोऽपि यः कश्चिद्गौरवप्रियो भवति तथा 'श्लोककामी' आत्मश्लाघाभिलाषी चियुतं भवति, स चैवंभूतः परमार्थमबुध्यमान एतदेवाकिश्चनवं सुरूक्षजीविखं वाऽऽत्मश्लाघातत्परतया आजीवम्-आजीविकामा-18
त्मवर्तनोपायं कुर्वाणः पुनः पुनः संसारकान्तारे विपर्यासं-जातिजरामरणरोगशोकोपद्रवमुपैति-गच्छति, तदुत्तरणायाभ्युद्यतो ॥२३६॥
वा तत्रैव निमजतीत्ययं विपर्यास इति ॥ १२ ॥ यस्मादमी दोषाः समाधिमाख्यातमसेवमानानामाचार्यपरिभाषिणां वा तसादमीभिः शिष्यगुणैर्भाव्यमित्याह
जे भासवं भिक्खु सुसाहुवादी, पडिहाणवं होइ विसारए य । आगाढपण्णे सुविभावियप्पा, अन्नं जणं पन्नया परिहवेजा ॥ १३॥ एवं ण से होइ समाहिपत्ते, जे पन्नवं भिक्खु विउक्कसेजा। अहवाऽवि जे लाभमयावलित्ते. अन्नं जणं खिंसति बालपन्ने ॥ १४॥ पन्नामयं चेव तवोमयं च, णिन्नामए गोयमयं च भिक्खू । आजीवगं चेव चउत्थमाहु, से पंडिए उत्तमपोग्गले से ॥
॥२३६॥ ॥ १५॥ एयाइं मयाइं विगिंच धीरा, ण ताणि सेवंति सुधीरधम्मा। ते सवगोत्तावगया महेसी, उच्चं अगोत्तं च गतिं वयंति ॥ १६ ॥
eseseeeeeeeeeeeeceaer
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org