________________
व्याख्यायते-ये एते अकारकवादिन आत्मनोऽमूर्तखनित्यखसर्वव्यापिवेभ्यो हेतुभ्यो निष्क्रियखमेवाभ्युपपन्नाः तेषां य एष। 'लोको' जरामरणशोकाक्रन्दनहर्षादिलक्षणो नरकतिर्यमनुष्यामरगतिरूपः सोऽयमेवंभूतो निष्क्रिये सत्यात्मन्यप्रच्युतानुत्पन्नस्थिरैकखभावे 'कुतः' कसाढेतोः स्यात् ?, न कथञ्चित्कुतश्चित्स्यादित्यर्थः, ततश्च दृष्टेष्टबाधारूपात्तमसोज्ञानरूपात्ते तमोऽन्तरं-निकृष्टं || यातनास्थानं यान्ति, किमिति ?, यतो 'मन्दा' जडाः प्राण्यपकारकाऽऽरम्भनिश्रिताच ते इति ॥ अधुना नियुक्तिकारोऽकारकवादिमतनिराकरणार्थमाहI को वेएई अकयं ? कयनासो पंचहा गई नत्थि । देवमणुस्सगयागइ जाईसरणाइयाणं च ॥ ३४॥ । आत्मनोऽकर्तृवात्कृतं नास्ति, ततश्चाकृतं को वेदयते ?, तथा निष्क्रियखे वेदनक्रियाऽपि न घटां प्राश्चति, अथाकृतमप्यनुभू-18 येत तथा सत्यकृतागमकृतनाशापत्तिः स्यात् , ततश्च एककृतपातकेन सर्वः प्राणिगणो दुःखितः स्यात् पुण्येन च सुखी स्यादिति, न चैतद् दृष्टमिष्टं वा, तथा व्यापिलान्नित्यखाच्चात्मनः 'पञ्चधा' पञ्चप्रकारा नारकतिर्यमनुष्यामरमोक्षलक्षणा गतिर्न भवेत् , | ततश्च भवतां सांख्यानां काषायचीवरधारणशिरस्तुण्डमुण्डनदण्डधारणभिक्षाभोजिनपञ्चरात्रोपदेशानुसारयमनियमाद्यनुष्ठानं, तथा || "पञ्चविंशतितत्त्वज्ञो, यत्र तत्राश्रमे रतः । जटी मुण्डी शिखी वापि, मुच्यते नात्र संशयः॥१॥” इत्यादि सर्वमपार्थकमानोति तथा ॥
| देवमनुष्यादिषु गत्यागती न स्याता, सर्वव्यापिखादात्मनः, तथा नित्यत्वाच्च विसरणाभावाजातिसरणादिका च क्रिया नोपप-18 | द्यते, तथा आदिग्रहणात् 'प्रकृतिः करोति पुरुष उपभुते' इति भुजिक्रिया या समाश्रिता साऽपि न प्राप्नोति, तस्या अपि क्रिया-18 खादिति, अथ 'मुद्राप्रतिबिम्बोदयन्यायेन भोग'इति चेद्, एतत्तु निरन्तराः सुहृदः प्रत्येष्यन्ति, वामात्रखात् , प्रतिबिम्बोदयस्या
dain Education
onal
For Personal & Private Use Only
1922anelibrary.org