________________
Receneeo
सूत्रकृताङ्गं शीलाङ्काचा-यवृत्तियुतं
॥२२॥
विनश्यापरपर्यायान्तरेणोत्पद्यते, न पुनस्तैरेव सह विनश्यतीति । तथा यदुक्तं-धर्मिणोऽभावात्तद्धमयोः पुण्यपापयोरभाव इति, समया| तदप्यसमीचीनं, यतो धर्मी तावदनन्तरोक्तिकदम्बकेन साधितः, तत्सिद्धौ च तद्धर्मयोः पुण्यपापयोरपि सिद्धिरवसेया जगद्वैचित्र्य- ध्ययने तदर्शनाच्च । यत्तु स्वभावमाश्रित्योपलशकलं दृष्टान्तखेनोपन्यस्तं तदपि तद्भोक्तृकर्मवशादेव तथा तथा संवृत्तमिति दुनिवारः पुण्या- जीवत| पुण्यसद्भाव इति । येऽपि बहवः कदलीस्तम्भादयो दृष्टान्ता आत्मनोऽभावसाधनायोपन्यस्ताः तेऽप्यभिहितनीत्याऽऽत्मनो भूतव्यति
च्छरीर० रिक्तस्य परलोकयायिनः सारभूतस्य साधितखात्केवलं भवतो वाचालतांप्रख्यापयन्ति इत्यलमतिप्रसङ्गेन । शेष सूत्रं वित्रियतेऽधुनेति । तदेवं 'तेषां भूतव्यतिरिक्तात्मनिह्नववादिनां योऽयं 'लोक' चतुर्गतिकसंसारो भवाद्भवान्तरगतिलक्षणःप्राक् प्रसाधितः सुभगदुर्भगसुरूपमन्दरूपेश्वरदारिद्यादिगत्या जगद्वैचित्र्यलक्षणश्च स एवंभूतो लोकस्तेषां 'कुतो भवेत् ? कयोपपत्या घटेत ? आत्मनोऽनभ्युपगमात्, न कथश्चिदित्यर्थः, 'ते च' नास्तिकाः परलोकयायिजीवाऽनभ्युपगमेन पुण्यपापयोश्चाभावमाश्रित्य यत्किञ्चनकारिणोऽज्ञानरूपात्तमसः सकाशादन्यत्तमो यान्ति, भूयोऽपि ज्ञानावरणादिरूपं महत्तरं तमः संचिन्वन्तीत्युक्तं भवति, यदिवा-तम || | इव तमो- दुःखसमुद्घातेन सदसद्विवेकप्रध्वंसिखाद्यातनास्थानं तसादू-एवंभूतात्तमसः परतरं तमो यान्ति, सप्तमनरकपृथिव्यां 18| रौरवमहारौरवकालमहाकालाप्रतिष्ठानाख्यं नरकावासं यान्तीत्यर्थः। किमिति ?, यतस्ते 'मन्दा' जडा मूर्खाः, सत्यपि युक्त्युपपन्ने | आत्मन्यसदभिनिवेशासदभावमाश्रित्य प्राण्युपमर्दकारिणि विवेकिजननिन्दिते आरम्भे व्यापारे निश्चयेन नितरां वा श्रिताः
॥२२॥ संबद्धाः, पुण्यपापयोरभाव इत्याश्रित्य परलोकनिरपेक्षतयाऽऽरम्भनिश्रिता इति । तथा तजीवतच्छरीरवादिमतं नियुक्तिकारोपि |निराचिकीर्षुराह-'पंचण्ह'मित्यादिगाथा प्राग्वदत्रापि ३३ ॥ साम्प्रतमकारकवादिमतमाश्रित्यायमनन्तर(रोक्त)श्लोको भूयोऽपि
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org