SearchBrowseAboutContactDonate
Page Preview
Page 462
Loading...
Download File
Download File
Page Text
________________ अस्थाध्ययनस्य याथातथ्यमभिप्रायः इह यथाशवेधयांश एव प्रधानभावमदद चतुर्धा, तत्र नाममापने तयथा उपयोगल-18 सूत्रकृताङ्गं शीलाङ्काचार्यांयत्तियुत ॥२३०॥ POSSSSS99999 l अस्याध्ययनस्य याथातथ्यमिति नाम, तच यथातथाशब्दस्य भावप्रत्ययान्तस्य भवति, तत्र यथाशब्दोल्लङ्घनेन तथाशब्दस्य १३ याथा | निक्षेपं कर्तनियुक्तिकारस्थायमभिप्रायः-इह यथाशब्दोऽयमनुवादे वर्तते, तथाशब्दश्च विधेयार्थे, तद्यथा-यथैवेदं व्यव-13 तथ्याध्य स्थितं तथैवेदं भवता विधेयमिति, अनुवाद विधेययोश्च विधेयांश एव प्रधानभावमनुभवतीति, यदिवा-याथातथ्यमिति तथ्यमतस्तदेव निरूप्यत इति । तत्र तथाभावस्तथ्यं यथावस्थितवस्तुता, तन्नामादि चतुर्धा, तत्र नामस्थापने सुगमे, द्रव्यतथ्यं । | गाथापश्चार्धेन प्रतिपादयति, तत्र द्रव्यतथ्यं पुनर्यो 'यस्य' सचित्तादेः स्वभावो द्रव्यप्राधान्याद्यद्यस्य स्वरूपं, तद्यथा-उपयोगलक्षणो जीवः कठिनलक्षणा पृथिवी द्रवलक्षणा आप इत्यादि, मनुष्यादेर्वा यो यस्य मार्दवादिः खभावोऽचित्तद्रव्याणां च गो-18 शीर्षचन्दनकम्बलरत्नादीनां द्रव्याणां स्वभावः, तद्यथा-उण्हे करेइ सीयं सीए उण्हत्तणं पुण करेइ । कंबलरयणादीणं एस सहा| वो मुणेयवो ॥१॥ भावतथ्यमधिकृत्याह-भावतथ्यं पुनः 'नियमतः' अवश्यंभावतया पड्विधे औदयिकादिके भावे ज्ञातव्यं, तत्र कर्मणामुदयेन निवृत्त औदयिकः कर्मोदयापादितो गत्याद्यनुभावलक्षणः, तथा कर्मोपशमेन निवृत्त औपशमिका-कर्मानुदयलक्षण इत्यर्थः, तथा क्षयाज्जातः क्षायिकः-अप्रतिपातिज्ञानदर्शनचारित्रलक्षणः, तथा क्षयादुपशमाच जातः क्षायोपश| मिको-देशोदयोपशमलक्षणः, परिणामेन निवृत्तः पारिणामिको जीवाजीवभव्यखादिलक्षणः, पश्चानामपि भावानां द्विकादिसं| योगानिष्पन्नः सानिपातिक इति । यदिवा-'अध्यात्मनि आन्तरं चतुर्धा भावतथ्यं द्रष्टव्यं, तद्यथा-ज्ञानदर्शनचारित्रविन- ॥२३०॥ यतथ्यमिति, तत्र ज्ञानतथ्यं मत्यादिकेन ज्ञानपञ्चकेन यथास्वमवितथो विषयोपलम्भः दर्शनतथ्यं शङ्काद्यतिचाररहितं जीवा१ उष्णे कुर्वन्ति शीतं शीते उष्णत्वं पुनः कुर्वन्ति । कम्बलरनादीनां एष खभावो ज्ञातव्यः ॥ २ ज्ञानाद्यनुगतलान वीर्यादेः पृथगुपादानं । taeeeeeeeeeeeeeeeroesea dain Education International For Personal & Private Use Only www.janelibrary.org
SR No.600218
Book TitleSutrakritangasutram
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages856
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy