________________
अथ त्रयोदशं श्रीयाथातथ्याध्ययनं प्रारभ्यते ॥
Merever
समातं समवसरणाख्यं द्वादशमध्ययनं, तदनन्तरं त्रयोदशमारभ्यते, अस्स चायमभिसंबन्धः-इहानन्तराध्ययने परवादिमतानि निरूपितानि तनिराकरणं चाकारि, तच्च याथातथ्येन भवति, तदिह प्रतिपाद्यते इत्यनेन संबन्धेनायातस्यास्याध्ययनस्य चखार्यनुयोगद्वाराणि भवन्ति, तत्राप्युपक्रमद्वारान्तर्गतोऑधिकारोऽयं, तद्यथा-शिष्यगुणदीपना, अन्यच्च-अनन्तरांध्ययनेषु धर्म-19 समाधिमार्गसमवसरणाख्येषु यदवितथं याथातथ्येन व्यवस्थितं यच्च विपरीतं वितथं तदपि लेशतोत्र प्रतिपादयिष्यत इति । नामनिष्पन्ने तु निक्षेपे याथातथ्यमिति नाम, तदधिकृत्य नियुक्तिकृदाह
णामतहं ठवणतहं दवतहं चेव होइ भावतहं । व्वतहं पुण जो जस्स सभावो होति दब्वस्स ॥ १२२॥ || भावतहं पुण नियमा णायव्वं छविहमि भावंमि । अहवाऽवि नाणदंसणचरित्तविणएण अज्झप्पे ॥ १२३ ॥
जह सुत्तं तह अत्थो चरणं चारो तहत्ति णायव्वं । संतंमि [य] पसंसाए असती पगयं दुगुंछाए ॥१२४ ॥
आयरियपरंपरएण आगयं जो उ छेयबुद्धीए । कोवेइ छेयवाई जमालिनासं स णासिहिति ॥ १२५ ॥ .. |ण करेति दुक्खमोक्खं उज्जममाणोऽवि संजमतवेसुं। तम्हा अत्तुक्करिसो बजेअब्बो जतिजणेणं ॥ १२६ ॥
dain Education International
For Personal & Private Use Only
www.jainelibrary.org