________________
सूत्रकृताङ्गं द्वादशायतनपरिच्छेदके प्रत्यक्षानुमाने द्वे एव प्रमाणे, तत्र चक्षुरादी(दिद्रव्ये)न्द्रियाण्यजीवग्रहणेनैवोपात्तानि, भावेन्द्रियाणि तु १२ समकशीलाङ्का- जीवग्रहणेनेति, रूपादयश्च विषया अजीवोपादानेनोपात्तान पृथगुपादातव्याः, शब्दायतनं तु पौद्गलिकबाच्छब्दस्याजीवग्रहणेन गृही.
सरणाध्य. चार्याय
| तं, न च प्रतिव्यक्ति पृथकपदार्थता युक्तिसंगतेति, धर्मात्मकं सुखं दुःखं च यद्यसा(तासा)तोदयरूपं ततो जीवगुणखाजीवेऽन्तर्भावः | त्तियुतं
अथ तत्कारणं कर्म ततः पौगलिकखादजीव इति । प्रत्यक्षं च तेनिर्विकल्पकमिष्यते, तच्चानिश्चयात्मकतया प्रवृत्तिनिवृत्योरनङ्ग॥२२९॥
| मित्यप्रमाणमेव, तदप्रामाण्ये तत्पूर्वकखादनुमानमपीति, शेषस्वाक्षेपपरिहारोऽन्यत्र सुविचारित इति नेह प्रतन्यत इत्यनया दिशा मीमांसकलोकायतमताभिहिततत्त्वनिराकरणं स्वबुद्ध्या विधेयं, तयोरत्यन्तलोकविरुद्धपदार्थानां श्रयणान्न साक्षादुपन्यासः |कृत इति । तस्मात्पारिशेष्यसिद्धा अहंदुक्ता नव सप्त वा पदार्थाः सत्याः तत्परिज्ञानं च क्रियावादे हेतुः नापरपदार्थपरिज्ञान| मिति ॥ २१ ॥ साम्प्रतमध्ययनार्थमुपसंजिहीर्षुः सम्यग्वादपरिज्ञानफलमादर्शयन्नाह-'शब्देषु' वेणुवीणादिषु श्रुतिसुखदेषु 'रू| पेषु च' नयनानन्दकारिषु 'आसङ्गमकुर्वन्' गायंमकुर्वाणः, अनेन रागो गृहीतः, तथा 'गन्धेषु कुथितकलेवरादिषु 'रसेषु
| च' अन्तप्रान्ताशनादिषु अदुष्यमाणोऽमनोज्ञेषु द्वेषमकुर्वन् , इदमुक्तं भवति-शब्दादिष्विन्द्रियविषयेषु मनोज्ञेतरेषु रागद्वेषाभ्या-12 IS| मनपदिश्यमानो 'जीवितम् असंयमजीवितं नाभिका त् , नापि परीषहोपसगैरभिद्रुतो मरणमभिकाङ्केच , यदिवा जीवितमर-17 | णयोरनभिलाषी संयममनुपालयेदिति । तथा मोक्षार्थिनाऽऽदीयते गृह्यत इत्यादानं संयमस्तेन तसिन्वा सति गुप्तो, यदिवा- ॥२२९॥ मिथ्यावादिनाऽऽदीयते इत्यादानम्-अष्टप्रकारं कर्म तसिन्नादातव्ये मनोवाकायैर्गुप्तः समितश्च, तथा भाववलयं-माया तया | विमुक्तो मायामुक्तः। इतिः परिसमाप्त्यर्थे । ब्रवीमीति पूर्ववत् । नयाः पूर्ववदेव ॥२२॥ समाप्तंसमवसरणाख्यं द्वादशमध्ययनमिति ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org