________________
Daeseses
सूत्रकृताङ्गं __ 'सत्त्वानां' खकृतकर्मफलभुजामधस्तान्नारकादौ दुष्कृतकर्मकारिणां विविधां विरूपां वा कुट्टना-जातिजरामरणरोगशोकक-19॥ १२ समवशीलाङ्का- | तां शरीरपीडा, चशब्दात्तभावोपायं यो जानाति, इदमुक्तं भवति-सर्वार्थसिद्धादारतोऽधःसप्तमी नरकभुवं यावदसुमन्तः स-|| सरणाध्यक चाीयवृ
कमोणो विवर्तन्ते, तत्रापि ये गुरुतरकोणस्ते प्रतिष्ठाननरकयायिनो भवन्तीत्येवं यो जानीते । तथा आश्रवत्यष्टप्रकारं कर्म येन | चियुतं स आश्रवः स च प्राणातिपातरूपो रागद्वेषरूपो वा मिथ्यादर्शनादिको वेति तं तथा 'संवरम् आश्रवनिरोधरूपं यावदशेषयो-||
18 गनिरोधखभावं, चकारात्पुण्यपापे च यो जानीते तथा 'दुःखम्' असातोदयरूपं तत्कारणं च यो जानाति 'सुखं च तद्विप-| ॥२२४॥
येयभूतं यो जानाति, तपसा यो निर्जरांच, इदमुक्तं भवति यः कर्मबन्धहेतून् तद्विपर्यासहेतूंश्च तुल्यतया जानाति, तथाहि| "यथाप्रकारा यावन्तः, संसारावेशहेतवः । तावन्तस्तद्विपर्यासा, निर्वाणावेशहेतवः ॥१॥" स एव परमार्थतो 'भाषितुं वक्तुमर्ह-18 |ति, किं तद् ? इत्याह-क्रियावादम्, अस्ति जीवोऽस्ति पुण्यमस्ति पापमस्ति च पूर्वाचरितस्य कर्मणः फलमित्येवंरूपं वादमिति ।। | तथाहि-जीवाजीवाश्रवसंवरबन्धपुण्यपापंनिर्जरामोक्षरूपा नवापि पदार्थाः श्लोकद्वयेनोपात्ताः, तत्र य आत्मानं जानातीत्यनेन | |जीवपदार्थः, लोकमित्यनेनाजीवपदार्थः, तथा गत्यनागतिः शाश्वतेत्यादिनाऽनयोरेव खभावोपदर्शनं कृतं, तथाऽऽश्रवसंवरौ खरू-18|| पेणेवोपात्तो, दुःखमित्यनेन तु बन्धपुण्यपापानि गृहीतानि, तदविनाभाविबाहुःखस्य, निर्जरायास्तु स्वाभिधानेनैवोपादानं, तत्फ-श |लभूतस्य च मोक्षस्योपादानं द्रष्टव्यमिति, तदेवमेतावन्त एव पदार्थास्तदभ्युपगमेन चास्तीत्यादिकः क्रियावादोऽभ्युपगतो भवती-18 | ति, यश्चैतान् पदार्थान् 'जानाति' अभ्युपगच्छति स परमार्थतः क्रियावाद जानाति । ननु चापरदर्शनोक्तपदार्थपरिज्ञानेनं सम्य-18|रा
१ आदिनाऽशाश्वतं । २ अजीवपक्षेऽनागतिः स्थितिः यद्वा जीवानां ते अजीवकृते इति । ३ वैषयिकमुखस्य दुःखरूपलान दुःखस्य पुण्याविनाभावखानुपपत्तिः । ४ ज्ञानाच्छूद्धा ततः प्ररूपणेति सम्यग्वादिलशका ।
dan Education International
For Personal & Private Use Only
www.jainelibrary.org