________________
29999000000000000
श्रुतज्ञानिनोऽपि आगमबलेनातीतानागतानर्थान् विदन्ति, येऽप्यन्येऽष्टाङ्गनिमित्तपारगास्तेऽपि निमित्तबलेन जीवादिपदार्थपरिच्छेदं विदधति, तदाह
संवच्छरं सुविणं लक्खणं च, निमित्तदेहं च उप्पाइयं च । अढंगमेयं बहवे अहित्ता, लोगंसि जाणंति अणागताइं ॥ ९॥ केई निमित्ता तहिया भवंति, केसिंचि तं विप्पडिएति णाणं । ते विजभावं अणहिज्जमाणा, आहंसु विजापरिमोक्खमेव ॥ १०॥ ते एवमक्खंति समिञ्च लोग, तहा तहा (गया)समणा माहणा यासयं कडं णन्नकडं च दुक्खं, आहेसु विजाचरणं पमोक्खं ॥ ११॥ ते चक्खु लोगंसिह णायगा उ, मग्गाणुसासंति हितं पयाणं। तहा तहा सासयमाहु लोए, जंसी पया माणव! संपगाढा ॥ १२ ॥ 'सांवत्सर' मिति ज्योतिष स्वप्नप्रतिपादको ग्रन्थः स्वप्नस्तमधीत्य 'लक्षणं' श्रीवत्सादिकं, चशब्दादान्तरबाबभेदभिन्नं, 'निमित्तं' वाक्प्रशस्तशकुनादिकं देहे भवं देहं-मषकतिलकादि, उत्पाते भवमौत्पातिकम्-उल्कापातदिग्दाहनिर्घातभूमिक|म्पादिकं, तथा अष्टाङ्गं च निमित्तमधीत्य, तद्यथा-भौममुत्पातं स्वप्नमान्तरिक्षमाझं खरं लक्षणं व्यञ्जनमित्येवंरूपं नवमपूर्वततीयाचारवस्तुविनिर्गतं सुखदुःखजीवितमरणलाभालाभादिसंसूचकं निमित्तमधीत्य लोकेऽसिन्नतीतानि वस्तुनि अनागतानि च
120000000000000000000000
wijainelibrary.org
For Personal & Private Use Only
Jain Education International