SearchBrowseAboutContactDonate
Page Preview
Page 413
Loading...
Download File
Download File
Page Text
________________ अइमाणं च मायं च, तं परिन्नाय पंडिए । सवमेयं णिराकिच्चा, णिवाणं संधए मुणी ॥ ३४ ॥ | संधए साहुधम्म च, पावधम्म णिराकरे । उवहाणवीरिए भिक्खू, कोहं माणं ण पत्थए ॥३५॥ | जे य बुद्धा अतिकता, जे य बुद्धा अणागया । संति तेसिं पइट्टाणं, भूयाणं जगती जहा ॥३६॥ ग्रामधर्माः-शब्दादयो विषयास्तेभ्यो विरता मनोज्ञेतरेष्वरक्तद्विष्टाः सन्त्येके केचन 'जगति' पृथिव्यां संसारोदरे 'जगा' इति जन्तवो जीवितार्थिनस्तेषां दुःखद्विषामात्मोपमया दुःखमनुत्पादयन् तद्रक्षणे सामर्थ्य कुर्यात् तत् कुर्वश्च संयमानुष्ठाने परिव्रजेदि|ति ॥ ३३ ॥ संयमविघ्नकारिणामपनयनार्थमाह-अतीव मानोऽतिमानश्चारित्रमतिक्रम्य यो वर्तते चकारादेतद्देश्यः क्रोधोऽपि परिगृह्यते, एवमतिमायां, चशब्दादतिलोभं च, तमेवंभूतं कषायनातं संयमपरिपन्थिनं 'पण्डितो' विवेकी परिज्ञाय सर्वमेनं संसारकारणभूतं कषायसमूहं निराकृत्य निर्वाणमनुसंधयेत् , सति च कषायकदम्बके न सम्यक् संयमः सफलतां प्रतिपद्यते, तदुक्तम्-"सामण्णमणुचरंतस्स, कसाया जस्स उक्कडा होति । मण्णामि उच्छुपुष्पं व, निप्फलं तस्स सामण्णं ॥१॥" तन्निष्फलखे च | न मोक्षसंभवः, तथा चोक्तम्-"संसारादपलायनप्रतिभुवो रागादयो मे स्थितास्तृष्णाबन्धनबध्यमानमखिलं किं वेत्सि नेदं जगत् ? ||* मृत्यो ! मुश्च जराकरेण परुष केशेषु मा मा ग्रहीरहीत्यादरमन्तरेण भवतः किं नागमिष्याम्यहम् ? ॥१॥" इत्यादि । तदेवमेवंभू-12 | तकषायपरित्यागादच्छिन्नप्रशस्तभावानुसंधनया निर्वाणानुसंधानमेव श्रेय इति ॥ ३४ ॥ किञ्च-साधूनां धर्मः क्षान्त्यादिको द १ श्रामण्यमनुचरतः कषाया यस्योत्कटा भवन्ति । मन्ये इक्षुपुष्पमिव निष्फलं तस्य श्रामण्यं ॥१॥ keeeeeeeeeeeeeeeeeeeeesea Jain Educationfernmebonal For Personal & Private Use Only www.jainelibrary.org
SR No.600218
Book TitleSutrakritangasutram
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages856
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy