________________
सूत्रकृताङ्गं 188॥ २९ ॥ शाक्यादीनां चापायं दिदर्शयिषुस्ताबदृष्टान्तमाह-यथा जात्यन्ध 'आस्राविणीं शतच्छिद्रां नावमारुह्य पारमाग-|
११मार्गाशीलाङ्का- न्तुमिच्छति, न चासौ सच्छिद्रतया पारगामी भवति, किं तर्हि ?, अन्तराल एव-जलमध्य एव विषीदति-निमज्जतीत्यर्थः ॥३०॥1॥
ध्ययनं. चार्यायवृ
दार्शन्तिकमाह-एवमेव श्रमणा 'एके' शाक्यादयो मिथ्यादृष्टयोनार्या भावस्रोतः-कर्माश्रवरूपं 'कृत्लं' संपूर्णमापन्नाः सन्तत्तियुतं
|स्ते 'महाभयं पौनःपुन्येन संसारपर्यटनया नारकादिखभावं दुःखम् 'आगन्तार' आगमनशीला भवन्ति, न तेषां संसारो॥२०५||
दधेरास्त्राविणी नावं व्यवस्थितानामिवोत्तरणं भवतीति भावः ॥३१॥ यतः शाक्यादयः श्रमणाः मिथ्यादृष्टयोऽनायोः कृत्स्नं स्रोतः समापन्नाः महाभयमागन्तारो भवन्ति तत इदमुपदिश्यते-'इममिति प्रत्यक्षासन्नवाचिखादिदमोऽनन्तरं वक्ष्यमाणलक्षणं सर्वलोकप्रकटं च दुगतिनिषेधेन शोभनगतिधारणात् 'धर्म' श्रुतचारित्राख्यं, चशब्दः पुनःशब्दार्थे, सच पूर्वसाव्यतिरेक दशेयति, | यस्माच्छौद्धोदनिप्रणीतधर्मस्यादातारो महाभयं गन्तारोभवन्ति, इमं पुनर्धर्मम् 'आदाय गृहीखा 'काश्यपेन' श्रीवर्धमानखामिना ! 'प्रवेदितं' प्रणीतं 'तरेत्' लवयेद्भावस्रोतः संसारपर्यटनस्वभावं, तदेव विशिनष्टि-'महाघोरं' दुरुत्तरखान्महाभयानकं, तथाहितदन्तर्वार्तनो जन्तवो गर्भाद्गर्भ जन्मतो जन्म मरणान्मरणं दुःखाद्दुःखमित्येवमरघट्टघटीन्यायेनानुभवन्तोऽनन्तमपि कालमासते ।। तदेवं काश्यपप्रणीतधर्मादानेन सता आत्मनस्त्राणं-नरकादिरक्षा तमै आत्मत्राणाय परिः-समन्ता(द्रजे) परिव्रजेत्संयमानुष्ठायी भवेदित्यर्थः, कचित्पश्चार्धस्यान्यथा पाठः-'कुज्जा भिक्खू गिलाणस्स, अगिलाए समाहिए' 'भिक्षुः साधुः ग्लानस्य वैयावृत्यम्
॥२०५॥ 'अग्लानः' अपरिश्रान्तः कुर्यात्सम्यक्समाधिना ग्लानस्य वा समाधिमुत्पादयन्निति ॥३२॥ कथं संयमानुष्ठाने परिव्रजेदित्याह
विरए गामधम्महिं, जे केई जगई जगा । तेसिं अत्तुवमायाए, थाम कुवं परिवए ॥ ३३ ॥
© cottoàợcaoớờớco@.
Jain Education i
n
For Personal & Private Use Only
www.jainelibrary.org