________________
मित्येतदपि नो वदेदिति ॥ १९ ॥ नमेवार्थं पुनरपि समासतः स्पष्टतरं विभणिपुराह — ये केचन प्रपासत्रादिकं दानं बहूनां | जन्तूनामुपकारीतिकृत्खा 'प्रशंसन्ति' श्लाघन्ते 'ते' परमार्थानभिज्ञाः प्रभूततरप्राणिनां तत्प्रशंसाद्वारेण 'वधं' प्राणातिपातमिच्छन्ति, तद्दानस्य प्राणातिपातमन्तरेणानुपपत्तेः, येऽपि च किल सूक्ष्मधियो वयमित्येवं मन्यमाना आगमसद्भावानभिज्ञा: 'प्रतिषेधन्ति' निषेधयन्ति तेऽप्यगीतार्थाः प्राणिनां 'वृत्तिच्छेदं' वर्तनोपायविमं कुर्वन्तीति ॥ २० ॥ तदेवं राज्ञा अन्येन वेश्वरेण कूपतडागया। गसत्रदानाद्युद्यतेन पुण्यसद्भावं पृष्टैर्मुमुक्षुभिर्यद्विधेयं तद्दर्शयितुमाह
दुहओवि ते ण भासंति, अस्थि वा नत्थि वा पुणो । आयं रयस्स हेच्चा णं, निवाणं पाउणंति ते २१ | निवाणं परमं बुद्धा, णक्खत्ताण व चंदिमा । तम्हा सदा जए दंते, निवाणं संधए मुणी ॥ २२ ॥ वुज्झमाणाण पाणाणं, किच्चंताण सकम्मुणा । आघाति साहु तं दीवं, पतिट्टेसा पच्चई ॥ २३ ॥ आयगुत्ते सया दंते, छिन्नसोए अणासवे । जे धम्मं सुद्ध मक्खाति, पडिपुन्नमणेलिसं ॥ २४ ॥
यद्यस्ति पुण्यमित्येवमूचुस्ततोऽनन्तानां सच्चानां सूक्ष्मवादराणां सर्वदा प्राणत्याग एव स्यात् प्रीणनमात्रं तु पुनः स्वल्पानां | स्वल्पकालीयमतोऽस्तीति न वक्तव्यं नास्ति पुण्यमित्येवं प्रतिषेधेऽपि तदर्थिनामन्तरायः स्यादित्यतो 'द्विधापि' अस्ति नास्ति वा पुण्यमित्येवं 'ते' मुमुक्षवः साधवः पुनर्न भाषन्ते, किंतु पृष्टैः सद्भिर्मोनं समाश्रयणीयं निर्बन्धे तस्माकं द्विचखारिंशद्दोषवर्जित
१ वप्रप्राकाररोधसोः ।
Jain Education Innal
For Personal & Private Use Only
www.jainelibrary.org