________________
दिप्रश्ने
सूत्रकृताङ्गं आहारः कल्पते, एवं विधविषये मुमुक्षूणामधिकार एव नास्तीति, उक्तं च-"सत्यं वप्रेषु शीतं शशिकरधवलं वारि पीखा प्रकामं, ११ मार्गाशीलाङ्का- व्युच्छिन्नाशेषतृष्णाः प्रमुदितमनसः प्राणिसार्था भवन्ति । शोषं नीते जलौघे दिनकरकिरणैर्यान्त्यनन्ता विनाशं, तेनोदासीनभावं 81 ध्ययने कूचार्यायवृ-15
व्रजति मुनिगणः कूपवप्रादिकार्ये ॥१॥" तदेवमुभयथापि भाषिते 'रजसः' कर्मण 'आयो' लाभो भवतीत्यतस्तमायं रजसो पतटागात्तियुतं मौनेनानवद्यभाषणेन वा 'हित्वा' त्यक्खा 'ते' अनवद्यभाषिणो ' निर्वाणं मोक्षं प्राप्नुवन्तीति ॥ २१॥ अपिच निवृतिनिर्वाणं
मौनादि. ॥२०३॥
तत्परमं प्रधानं येषां परलोकार्थिनां बुद्धानां ते तथा तानेव बुद्धान् निर्वाणवादिखेन प्रधानानित्येतदृष्टान्तेन दर्शयति-यथा । 'नक्षत्राणाम् अश्विन्यादीनां सौम्यखप्रमाणप्रकाशकबैरधिकश्चन्द्रमाः, एवं परलोकार्थिनां बुद्धानां मध्ये ये स्वर्गचक्रवर्तिसंपनिदानपरित्यागेनाशेषकर्मक्षयरूपं निर्वाणमेवाभिसंधाय प्रवृत्तास्त एव प्रधाना नापर इति, यदिवा यथा नक्षत्राणां चन्द्रमाः प्रधान-| भावमनुभवति एवं लोकस्य निर्वाणं परमं प्रधानमित्येवं 'बुद्धा' अवगततत्त्वाः प्रतिपादयन्तीति, यसाच निवाणं प्रधानं तस्मा-18 | कारणात् 'सदा सर्वकालं 'यतः' प्रयतः प्रयत्नवा(ग्रं० ६०००)न् इन्द्रियनोइन्द्रियदमनेन दान्तो 'मुनिः' साधुः 'निर्वाणमभिसंधयेत्' निर्वाणार्थ सर्वाः क्रियाः कुर्यादित्यर्थः ॥२२॥ किश्चान्यत्-संसारसागरस्रोतोभिर्मिथ्याखकषायप्रमादादिकैः 'उह्यमानानां तदभिमुखं नीयमानानां तथा खकर्मोदयेन निकृत्यमानानामशरणानामसुमतां परहितैकरतोऽकारणवत्सलस्तीर्थ-18 कृदन्यो वा गणधराचार्यादिकस्तेषामाश्वासभूतं 'साधु शोभनं द्वीपमाख्याति, यथा समुद्रान्तःपतितस्य जन्तोर्जलकल्लोलाकुलितस्य मुमूर्षोरतिश्रान्तस्य विश्रामहेतुं द्वीपं कश्चित्साधुर्वत्सलतया समाख्याति, एवं तं तथाभूतं 'द्वीपं सम्यग्दर्शनादिकं संसारभ्र-2 | मणविश्रामहेतुं परतीथिकैरनाख्यातपूर्वमाख्याति, एवं च कृत्वा प्रतिष्ठानं प्रतिष्ठा-संसारभ्रमणविरतिलक्षणैषा सम्यग्दर्शना
Jain Education international
For Personal & Private Use Only
www.jainelibrary.org