________________
सूत्रकृताङ्गं शीलाङ्काचार्यांयचियुत
दिप्रश्ने
॥२०२॥
Eeeeeeeeeeeeeeeeeeeeeeeee
रोधाद्भयाद्वा तं प्राणिनो नन्तं नानुजानीयात् , किंभूतः सन् ?-'आत्मना' मनोवाकायरूपेण गुप्त आत्मगुप्तः तथा 'जिते. ११ मार्गान्द्रियों' वश्येन्द्रियः सावद्यानुष्ठानं नानुमन्येत ॥ १६ ॥ सावद्यानुष्ठानानुमतिं परिहर्तुकाम आह
ध्ययने कुतहा गिरं समारब्भ, अस्थि पुण्णंति णो वए । अहवा णत्थि पुण्णंति, एवमेयं महब्भयं ॥१७॥ पतटागादाणट्टया य जे पाणा, हम्मति तसथावरा। तेसिं सारक्खणट्टाए, तम्हा अथित्ति णो वए ॥ १८॥
मौनादि. जेसिं तं उवकप्पंति, अन्नपाणं तहाविहं । तेसिं लाभंतरायंति, तम्हा णस्थित्ति णो वए ॥ १९॥ जे य दाणं पसंसंति, वहमिच्छंति पाणिणं । जे य णं पडिसेहंति, वित्तिच्छेयं करंति ते ॥ २०॥
केनचिद्राजादिना कूपखननसत्रदानादिप्रवृत्तेन पृष्टः साधुः-किमसदनुष्ठाने अस्ति पुण्यमाहोस्विन्नास्तीति , एवंभूतां गिरं । | 'समारभ्य' निशम्याश्रित्य अस्ति पुण्यं नास्ति वेत्येवमुभयथापि महाभयमिति मखा दोषहेतुत्वेन नानुमन्येत ॥ १७॥ किमर्थ ।। नानुमन्येत इत्याह–अन्नपानदानार्थमाहारसुदकं च पचनपाचनादिकया क्रियया कूपखननादिकया चोपकल्पयेत्, तत्र यसाद् 'हन्यन्ते' व्यापाद्यन्ते त्रसाः स्थावराश्च जन्तवः तस्मात्तेषां 'रक्षणार्थ रक्षानिमित्तं साधुरात्मगुप्तो जितेन्द्रियोज भवदीयानुष्ठाने पुण्यमित्येवं नो वदेदिति ॥ १८॥ यद्येवं नास्ति पुण्यमिति ब्रूयात् , तदेतदपि न ब्रूयादित्याह-'येषां' जन्तूनां कृते 'तद्'
॥२०२॥ अन्नपानादिकं किल धर्मबुद्ध्या 'उपकल्पयन्ति' तथाविधं प्राण्युपमर्ददोषदुष्टं निष्पादयन्ति, तनिषेधे च यसात् 'तेषाम्' आहारपानार्थिनां तत् 'लाभान्तरायो' विघ्नो भवेत् , तदभावेन तु ते पीड्येरन् , तसात्कूपखननसत्रादिके कर्मणि नास्ति पुण्य
cिerseseeeeeeeeeeeeeek
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org