________________
सूत्रकृताङ्गं शीलाङ्काचायत्तियुतं
॥१९८॥
तं मग्गं शुत्तरं सुद्धं, सव्वदुक्खविमोक्खणं । जाणासि णं जहा भिक्खू !, तं णो ब्रूहि महामुनी ॥ जइ णो के पुच्छिज्जा, देवा अदुव माणुसा । तेसिं तु कयरं मग्गं, आइक्खेज्ज ? कहाहि णो ॥३॥ saths पुच्छा, देवा अदुव माणुसा । तेसिमं पडिसाहिजा, मग्गसारं सुणेह मे ॥ ४ ॥ विचित्रत्वात्रिकालविषयत्वाच्च सूत्रस्यागामुकं प्रच्छकमाश्रित्य सूत्रमिदं प्रवृत्तम्, अतो जम्बूस्वामी सुधर्मस्वामिनमिदमाह, तद्यथा- 'कतरः' किंभूतो 'मार्ग' अपवर्गावाप्तिसमर्थोऽस्यां त्रिलोक्याम् 'आख्यातः' प्रतिपादितो भगवता त्रैलोक्योद्धरणसमथेनैकान्तहितैषिणा मा हनेत्येवमुपदेशप्रवृत्तिर्यस्यासौ माहनः - तीर्थकुत्तेन, तमेव विशिनष्टि - मतिः- लोकालोकान्तर्गतसूक्ष्मव्यवहितविप्रकृष्टातीतानागतवर्तमान पदार्थाविर्भाविका केवलज्ञानाख्या यस्यास्त्यसौ मतिमांस्तेन, यं प्रशस्तं भावमार्ग मोक्षगमनं प्रति 'ऋजुं' प्रगुणं यथावस्थितपदार्थस्वरूपनिरूपणद्वारेणावक्रं सामान्यविशेषनित्यानित्यादिस्याद्वादसमाश्रयणात्, तदेवंभूतं मार्ग ज्ञानदर्शनतपश्चारित्रात्मकं 'प्राप्य' लब्ध्वा संसारोदरविवरवर्ती प्राणी समग्रसामग्रीक : 'ओघ' मिति भवौघं संसारसमुद्रं तरत्यत्यन्त - दुस्तरं, तदुत्तरणसामग्र्या एव दुष्प्रापखात्, तदुक्तम् - "माणुस्सखेतजाईकुलरुवारोगमाउयं बुद्धी । सवणोग्गहसद्धासञ्जमो य लोयंमि दुलहाई ॥ १॥" इत्यादि ॥ स एव प्रच्छकः पुनरप्याह-योऽसौ मार्गः सच्वहिताय सर्वज्ञेनोपदिष्टोऽशेषकान्तकौटिल्यवक्र (ता) रहितस्तं मार्ग, नास्योत्तर:- प्रधानोऽस्तीत्यनुत्तरस्तं शुद्धः - अवदातो निर्दोषः पूर्वापरव्याहतिदोषापगमात्सावद्यानुष्ठानोपदेशाभावाद्वा तमिति, तथा सर्वाणि-अशेषाणि बहुभिर्भवैरुपचितानि दुःखकारणखाडुःखानि - कर्माणि तेभ्यो 'विमोक्षणं' - विमोचकं तमेवंभूतं मार्गमनुत्तरं
१ मानुष्यं क्षेत्रं जातिः कुलं रूपमारोग्यमायुः बुद्धिः श्रवणमवग्रहः श्रद्धा संयमश्च लोके दुर्लभानि ॥ १ ॥
Jain Education International
For Personal & Private Use Only
११ मार्गाध्ययनं.
॥१९८॥
www.jainelibrary.org