SearchBrowseAboutContactDonate
Page Preview
Page 395
Loading...
Download File
Download File
Page Text
________________ मिथ्यालोपहतदृष्टितया विपरीतजीवादितत्त्वाभ्युपगमात्, तत्संख्या चैवमवगन्तव्या, तद्यथा - असियसयं किरियाणं अकिरियवा - ईण होइ चुलसीई । अण्णाणिय सत्तट्ठी वेणइयाणं च बत्तीसं ॥ १॥ तेषां च स्वरूपं समवसरणाध्ययने वक्ष्यत इति ॥ साम्प्रतं मार्ग भङ्गद्वारेण निरूपयितुमाह, तद्यथा - एकः क्षेमो मार्गस्तस्करसिंहव्याघ्राद्युपद्रवरहितत्वात् तथा क्षेमरूपश्च समत्वात्तथा छायापुष्पफलव| वृक्षोपेतजलाश्रयाकुलखाच्च १, तथा परः क्षेमो निचौरः किंलक्षेमरूप उपलशकलाकुलगिरिनदीकण्टकगर्ताशताकुललेन विषमखात्, तथाऽपरोऽक्षेमस्तस्करादिभयोपेतत्वात्क्षेमरूपश्चोपलशकलाद्यभावतया समखात्, तथाऽन्यो न क्षेमो नापि क्षेमरूपः सिंहव्याघ्र - तस्करादिदोषदुष्टत्वात्तथा गर्भापाषाण निम्नोन्नतादिदोषदुष्टत्वाच्चेति, एवं भावमार्गोऽप्यायोज्यः, तद्यथा - ज्ञानादिसमन्वितो द्रव्यलिङ्गोपेतच साधुः क्षेमः क्षेमरूपश्च तथा क्षेमोक्षेमरूपस्तु स एव भावसाधुः कारणिकद्रव्यलिङ्गरहितः, तृतीयभङ्गकगता निहवाः, परतीर्थिका गृहस्थाश्रमभङ्गकवर्तिनो द्रष्टव्याः । एवमनन्तरोक्तया प्रक्रियया 'चतुष्ककं' भङ्गकचतुष्टयं मार्गादिष्वायोज्यं, आदिग्रहणादन्यत्रापि समाध्यादावायोज्यमिति । सम्यग्मिथ्यात्तमार्गयोः स्वरूपनिरूपणायाह सम्मप्पणिओ मग्गो णाणे तह दंसणे चरिते य । चरगपरिव्वायादीचिण्णो मिच्छत्तमग्गो उ ॥ ११२ ॥ इरिससायगुरुया छज्जीवनिकायघायनिरया (य) । जे उवदिसंति मग्गं कुमग्गमग्गस्सिता ते उ ॥ ११३ ॥ | तवसंजमप्पहाणा गुणधारी जे वयंति सन्भावं । सव्वजगज्जीवहियं तमाहु सम्मप्पणीयमिणं ॥ ११४ ॥ | पंथो मग्गो णाओ विहीँ घितीँ सुगती हियं (तह) सुहं च । पत्थं सेयं णिव्वुइ णिव्वाणं सिवकरं चैव ॥ ११५ ॥ १ अशीतिशतं क्रियावादिनामक्रियावादिनां भवति चतुरशीतिः अज्ञानिकानां सप्तषष्टिर्वैनयिकानां च द्वात्रिंशत् ॥ १ ॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600218
Book TitleSutrakritangasutram
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages856
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy