________________
-
'ममाइ'त्ति ममत्रवान् इदं मे अहमस्य खामीत्येवं स 'मन्दः' अज्ञः साहसं कर्तुं शीलमस्येति साहसकारीति, तद्यथा-कश्चिद्वणिय महता क्लेशेन महार्याणि रत्नानि समासाद्योजयिन्या बहिरावासितः, स च राजचौरदायादभयाद्रात्रौ रत्नान्येवमेवं च प्रवेशयिध्यामीत्येवं पर्यालोचनाकुलो रजनीक्षयं न ज्ञातवान् , अङ्कथेव रत्नानि प्रवेशयन् राजपुरुष रत्नेभ्यश्यावित इति, एवमन्योऽपि किंक-1|| |तव्यताकुलः खायुषः क्षयमबुध्यमानः परिग्रहेष्वारम्भेषु च प्रवर्तमानः साहसकारी स्यादिति, तथा कामभोगतृषितोऽति रात्रौ ॥७॥
च परि-समन्तात द्रव्यार्थी परितप्यमानो मम्मणवणिग्वदातेध्यायी कायेनापि क्लिश्यते, तथा चोक्तम्-"अजरामरवद्वाल:, क्लिश्यते धनकाम्यया । शाश्वतं जीवितं चैव, मन्यमानो धनानि च ॥१॥" तदेवमातेध्यानोपहतः कइया वच्चइ सत्थो? किं | भंडं कत्थ कित्तिया भूमी'त्यादि, तथा 'उक्खणइ खणइ णिहणइ रत्तिं न सुयइ दियावि य ससंको'इत्यादिचित्तसंक्लेशात्सुष्टु मूढोजरामरवणिग्वदजरामरवदात्मानं मन्यमानोऽपगतशुभाध्यवसायोऽहर्निशमारम्भे प्रवर्तत इति ॥ १८ ॥ किश्चान्यत्-'वित्तं' द्रव्यजातं तथा 'पशवो' गोमहिष्यादयस्तान् सर्वान् 'जहाहि' परित्यज-तेषु मम मा कृथाः, ये 'बान्धवा' मातापित्रादयः ||४| श्वशुरादयश्च पूर्वापरसंस्तुता ये च प्रिया 'मित्राणि' सहपांसुक्रीडितादयस्ते एते मातापित्रादयोन किश्चित्तस्य परमार्थतः कुर्वन्ति, सोऽपि च वित्तपशुबान्धवमित्रार्थी अत्यर्थं पुनः पुनर्वा लपति लालप्यते, तद्यथा-हे मातः ! हे पितरित्येवं तदर्थ शोकाकुल: प्रलपति, तदर्जनपरश्च मोहमुपैति, रूपवानपि कण्डरीकवत् धनवानपि मम्मणवणिग्वत् धान्यवानपि तिलकष्ठिवद् इत्येवमसावप्यसमाधिमान् मुह्यते(ति), यच्च तेन महता क्लेशेनापरप्राण्युपमर्देनोपार्जित्तं वित्तं तदन्ये जनाः 'से' तस्यापहरन्ति जीवत एव । १ कदा ब्रजति सार्थः किं भाण्डं क्व च कियती भूमिः । २ उत्खनति खनति निहन्ति रात्रौ न खपिति दिवापि च सशंकः ॥ १॥
Peekeeeeeeeeeeeeeeeasa
JainEducation
A
onal
For Personal & Private Use Only
www.jainelibrary.org