________________
सूत्रकृताङ्गं शीलाङ्काचार्यायवृत्तियुतं
१० समाध्यध्ययनं.
॥१९॥
सवं, जे बंधवा जे य पिया य मित्ता । लालप्पती सेऽवि य एई मोहं, अन्ने जणा तंसि हरंति वित्तं ॥ १९ ॥ सीहं जहा खुड्डमिगा चरंता, दूरे चरंती परिसंकमाणा । एवं तु मेहावि समिक्ख धम्म, दूरेण पावं परिवजएजा ॥ २०॥ पृथक नानां छन्दः-अभिप्रायो येषां ते पृथक्छन्दा 'इह' असिन्मनुष्यलोके 'मानवा' मनुष्याः, तुरवधारणे, तमेव नानाभिप्रायमाह-क्रियाक्रिययोः पृथक्वेन क्रियावादमक्रियावादं च समाश्रिताः, तद्यथा-"क्रियैव फलदा पुंसां, न ज्ञानं फलदं मतम् । यतः स्त्रीभक्ष्यभोगज्ञो, न ज्ञानात्सुखितो भवेत् ॥१॥" इत्येवं क्रियैव फलदायिखेनाभ्युपगता, क्रियावादमाश्रिताः, एवमेतद्विपर्ययेणाक्रियावादमाश्रिताः, एतयोश्चोत्तरत्र स्वरूपं न्यक्षेण वक्ष्यते, ते च नानाभिप्राया मानवाः क्रियाक्रियादिकं पृथग्वादमाश्रिता मोक्षहेतुं धर्ममजानाना आरम्भेषु सक्ता इन्द्रियवशगा रससातागौरवाभिलाषिण एतत्कुर्वन्ति, तद्यथा-'जातस्य उत्पन्नस्य 'बालस्य' अज्ञस्य सदसद्विवेकविकलस्य सुखैषिणो 'देहं शरीरं 'पकुव्वत्ति खण्डशः कृखाऽऽत्मनः सुखमुत्पादयन्ति, तदेवं परोपघातक्रियां कुर्वतोऽसंयतस्य कुतोऽप्यनिवृत्तस्य जन्मान्तरशतानुबन्धि वैरं परस्परोपमर्दकारि प्रकर्षेण वर्धते, पाठान्तरं वा-जायाएँ बालस्स पगब्भणाए-'बालस्य' अज्ञस्य हिंसादिषु कर्मसु प्रवृत्तस्य निरनुकम्पस्य या जाता 'प्रगल्भता धाय तया वैरमेव प्रवर्धत इति सम्बन्धः ॥ १७ ॥ अपिच-आयुषो-जीवनलक्षणस्य क्षय आयुष्कक्षयस्तमारम्भप्रवृत्तः छिन्नइदमत्स्यवदुदकक्षये सति अबुध्यमानोऽतीय
॥१९३॥
Jain Eduen
For Personal & Private Use Only
www.janelibrary.org