________________
REEReceae
सूत्रकृताङ्गं येदन्यं, सार्थापत्तिरुदाहृता ॥१॥" तथाऽगमादप्यस्तिवमवसेयं, स चायमागमः-"अत्थि मे आया उववाइए"इत्यादि।
१समयाशीलाङ्का- | यदिवा किमत्रापरप्रमाणचिन्तया ?, सकलप्रमाणज्येष्ठेन प्रत्यक्षेणैवात्माऽस्तीत्यवसीयते, तद्गुणस्य ज्ञानस्य प्रत्यक्षखात् , ज्ञान
ध्ययने पचा-यव- | गुणस्य च गुणिनोऽनन्यखात् प्रत्यक्ष एवात्मा, रूपादिगुणप्रत्यक्षखेन पटादिप्रत्यक्षवत् , तथाहि-अहं सुख्यहं दुःख्येवमाद्य- रसमयेषु त्तियुतं
॥१|| हंप्रत्ययग्राह्यश्चात्मा प्रत्यक्षः, अहंप्रत्ययस्य स्वसंविद्रूपखादिति, ममेदं शरीरं पुराणं कर्मेति च शरीराद्भेदेन निर्दिश्यमानखाद् , इत्या-|| चार्वाकः
दीन्यन्यान्यपि प्रमाणानि जीवसिद्धावभ्यूह्यानीति । तथा यदुक्तं-'न भूतव्यतिरिक्तं चैतन्यं तत्कार्यखात् घटादिवदिति, एत॥१८॥
दप्यसमीचीनं, हेतोरसिद्धखात् , तथाहि-न भूतानां कार्य चैतन्यं, तेषामतद्गुणखात् भूतकार्यचैतन्ये संकलनाप्रत्ययासंभवाच, | इत्यादिनोक्तप्रायम्, अतोऽस्त्यात्मा भूतव्यतिरिक्तो ज्ञानाधार इति स्थितम् ॥ ननु च किं ज्ञानाधारभूतेनात्मना ज्ञानाद्भिन्नेनाश्रि| तेन ?, यावता ज्ञानादेव सर्वसंकलनाप्रत्ययादिकं सेत्स्यति, किमात्मनाऽन्तर्गडुकल्पेनेति, तथाहि-ज्ञानस्यैव चिद्रूपखाद् भूतैरचे
तनैः कायाकारपरिणतः सह संबन्धे सति सुखदुःखेच्छाद्वेषप्रयत्नक्रियाः प्रादुष्ष्यन्ति तथा संकलनाप्रत्ययो भवान्तरगमनं चेति, | तदेवं व्यवस्थिते किमात्मना कल्पितेनेति ?, अत्रोच्यते, न ह्यात्मानमेकमाधारभूतमन्तरेण संकलनाप्रत्ययो घटते, तथाहि-प्रत्ये| कमिन्द्रियैः खविषयग्रहणे सति परविषये चाप्रवृत्तेः एकस्य च परिच्छेत्तुरभावात मया पञ्चापि विषयाः परिच्छिन्ना इत्यात्मकस्य | संकलनाप्रत्ययस्याभाव इति, आलयविज्ञानमेकमस्तीति चेद, एवं सत्यात्मन एव नामान्तरं भवता कृतं स्यात्, न च ज्ञानाख्यो
॥१८॥ |गुणो गुणिनमन्तरेण भवतीत्यवश्यमात्मना गुणिना भाव्यमिति ॥ स च न सर्वव्यापी, तद्गुणस्य सर्वत्रानुपलभ्यमानखात्, घट
१ अस्ति मे आत्मीपपातिकः ।
C
dain Education
onal
For Personal & Private Use Only
T
a nelibrary.org